Book Title: Chandrayash Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ सान्वय चंद्रयशः चरित्रं भाषान्तर ॥ २ ॥ इहाजनि महीजानिमहेन्द्र इति विश्रुतः। अन्तर्बहिर्दिषजैत्रं शास्त्रं शस्त्रं च यो दधौ ॥२॥ अन्वयः-इह महेंद्रः इति विश्वतः महीजानिः अजनि, यः अंतः बहिः द्विषत जैत्र शाखच शख दधौ. ॥२॥ अर्थ:-ते नगरीमा "महेंद्र" एवा (नामवी) प्रसिद्ध थयेलो राजा इतो, के जे अंतरंग तथा बहारना शत्रुओने जीतनारा (अनु क्रमे) शाख तथा शखने धारण करतो हतो. ॥ २॥ कुलोचितासु विद्यासु गुरुभिः कारितश्रमः । तस्याहं नन्दनश्चन्द्रयशा इत्यभिधामधाम् ॥३॥ अन्वयः-कुलोचितामु विद्यासु गुरुभिः कारितश्रमः अहं तस्य नंदनः, चंद्रयशाः इति अभिधा अधां ॥३॥ अर्थः-कुलने लायक एवी विधाओमा गुरुओए करावेल छे अभ्यास जेने, एवो आ ९ ते मद्रराजानो पुत्र छ, तथा "चंद्रयशाः" एवो नामने हुं धारण करु छ. ॥३॥ हर्षी षोडशवर्षीयं सुधावर्षी गिरां भैरैः । भवतापी कदापीदं मामुपांशु नृपो जगौ ॥ ४ ॥ ___ अन्वयः-६षी, गिरा भरैः सुधावर्षी, भवतापी नृपः कदापि षोडशवर्षीयं मां उपांशु जगौ. ॥४॥ अर्थ:-हर्ष पामेला, वचनोना समूहथी अमृतवर्षनारा, अने संसारथी विरक्त धयेला एवा ते राजाए एकदिवसे शोळ वर्षांनी का चयचाळा एका मने पासे बेसाडी को के, ॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39