Book Title: Chandrayash Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 34
________________ S Maham An Kende Acharyan ka eramandi सान्वय भाषान्तर ॥३०॥ चंद्रयशः | किंचित मुकृतं अस्ति, तत् तन्निदानतः भवांतरे अपि सत्पथ भंगकृत् स्त्रीसंगः माभूत् ॥ ९३ ॥ इति आलपन च पुरः कूपं प्रेक्ष्य चरित्रं तत्र पपात, च स्वं पूर्ववत् सभातः भद्रपीठस्थं ददर्श. || ९४ ।। त्रिभिर्विशेषकं ।। अर्थ:-ते समये आवी रीते जोतो, तथा अपमानना समूहथी व्याकुल थयेलो हुं मृत्युने व्हालामा व्हालुं गणतोथको, ॥१२॥ ॥३०॥ जो मारुं (हजु) कईक पुण्य (चाकी) होय, तो तेना नियाणाथी भवांतरमा पण, उत्तम मार्गनो विनाश करनारो स्त्रीसंग (मने) न धजो, ॥ २३ ॥ एम बोलतो थको आगळना भागमा कुवाने जोइ तेमां पड्यो, परंतु (हुं) पोताने पूर्वनीपेठेज राजसभानी अंदर सिंहासनपर बेठेलो जोबा लाग्यो. ॥ ९४ ॥ त्रिभिर्विशेषकं ।। ये युधि क्रुधि दुर्धर्षाः क्षताः प्रपतिता मृताः । तानक्षतानहं संसद्यपश्यं पार्श्वतो भटान् ॥ ९५॥ अन्वयः-धि दुर्धर्षाः ये युधि क्षताः, पतिता, मृताः तान् भटान् अहं संसदि पाचनः अक्षतान् अपश्यं. ९५ ॥ अर्थ:-क्रोधने लीधे न पकडी शकाय एवा जे मुभटो युद्धमा घायल थया हता, मूर्छित थया हता, तथा मरण पाम्या हता, ते सुभटोने हुं सभामा चोतरफ अक्षत शरीरवाळा (जीवता) जोवा लाग्यो. ॥ ९५ ।। ये दृष्टाः संगरे पिष्टास्तेषामशृणवं रवम् । हस्तिनां हस्तिशालासु वाजिशालासु वाजिनाम् ॥ ९६॥ अन्वयः-ये संगरे पिष्टाः दृष्टाः, तेषां हस्तिनां हस्तिशालामु, वाजिना वाजिशालामु रवं अशृणवं. ॥ ९६ ॥ 137 अर्थ-जेओने रणसंग्राममा में नाश पामेला जोया हता, ते हाथीओना हस्तिशालाओमां, तथा ते घोडाओना घोडाशालोमां EOSISESSASSASSAS CALCCASSECXRBANKA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39