Book Title: Chandrayash Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Acharya Kala m ander चंद्रवक्षः चरित्रं भाषान्तर ॥ ५ ॥ ASSALANANHNAXHIUNEA अन्वया-भव अर्णवे अगाधवर्तीनि रत्नानि खियः भांति, यत् पाणि ग्रहण आग्रही पुमान् अनुन्मजः मजति. ॥ ११ ॥ अर्थ:-आ संसाररूपी महासागरमा अत्यंत उंदा रहेला रत्नोसरखी खीमो शोमे के, के जेना कानमाटे (हाथमा लेवामाटे) आग्रह युक्त थयेलो पुरुष पाछो उपर न आची शके, ए रीते (तेमा) बुडी जाय छे. ।। ११ ॥ एतदीदग्विधं मोक्तुमशक्तः सकलः कृती। असक्त एव सेवेत शीतभीत इवानलम् ॥ १२ ॥ ___ अन्वया-वरग्विधं एतत् मोक्तुं अशक्तः सकलः कृती, शीतभीतः अनलं इस बसक्तः एव सेवेत. ।। १२ ॥ | अर्थ:-एवी रीतना आ सांसारिक विषयोने छोटवाने अशक्त थयेला सपळा डाद्या माणसो, ठंडीथी डरेलो माणस (टेयी) जेम अग्निने सेवेळे, तेम तेमा मासक्ति राख्या विनाज (विषयोने) सेवे . ॥ १२ ॥ तदिदानीमहं मोहादतो निर्गन्तुमुद्यतः । राज्ञां राज्यश्रमः सूनुयौवनान्तो हि नः कुले ॥ १३ ॥ ____ अन्वयः-त् इदानीं अहं अतः मोहात् निर्गतुं उद्यतः, हि नः कुले राज्ञा राज्यश्रमः धनु यौवन अंतः ॥१३ ।। अर्थः-माटे हवे हुँ (संसारनी) आ मोहजाळमाथी निकळवाने उत्सुक थयेलो छु, केमके आपणा कुळमां थयेला राजाओ पुत्रना यौवनसुधी राज्यनो श्रम उगवे छे. ॥ १३ ॥ तातो मामिव वत्स त्वां स्वस्थानेऽस्मिन्निवेश्य तत् । मोहवीरस्य कारातः संसारान्निरयेऽधुना ॥१४॥ ASSESSOUS For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39