Book Title: Chandrayash Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 16
________________ Acharya Kaisagens and सान्वय चंद्रयशः चरित्रं भाषान्तर ॥१२॥ एतस्याः कम्बुवत्कण्ठो गम्भीरमधुरस्वरः । कृत्स्नानां मम कृत्यानां प्रयाणायैव कल्पितः ॥ ३३ ॥ अन्वयः-एतस्याः कंबुवत् गंभीर मधुर स्वरः कंठः मम कृत्स्नानां कृत्यानां प्रयाणाय एव कल्पितः ॥३३॥ अर्थ:-आ राणीनो शंख जेबो गंभीर, अने मनोहर नादवाळो कंठ मारा सघळा (उत्तम) कार्योनां प्रयाणमाटेज जणायेलो छे. (केमके प्रयाणसमये शंख बगाडवामां आवे छे.) ।। ३३ ।। अप्येतन्मृदुदो लपाशबद्धं निजं मनः । नाहं मोचयितुं शक्तो धिगसारनराग्रणीम् ॥ ३४ ॥ अन्वया--एतत् मृद दोनाल पाश बद्धं अपि निजं मनः अहं मोचयितुं शक्कान, असार मर अग्रणी धिक ॥ ३४॥ अर्थः-आ राणीना कोमल हस्तनालरूपी पाशथी बंधायेला, एवां पण मारा मनने हुँ छोडववाने शक्तिमान यतो नथी, माट निर्बल माणसोना सरदार एवा (मने) धिकार . ।। ३४ ॥ लीलयैव विलोऽहमहो भवमहाटवीम् । तस्यामस्यास्तु दुर्लयो वेणिदण्डो हृदापि मे ॥ ३५॥ ___ अन्वयः-अहो! भवमहाटवीं अहं लीलया एव विलंबे, तस्यां अस्याः चेणिदंडः तु मे दा अपि दुर्लध्यः ॥ ३५ ॥ अर्थ:-अहो ! संसाररूपी (आ) महावनने तो हुँ रमतमात्रमाज ओळंगी जाउं एप छउं, (परंतु) तेमां रहेलो आ राणीनो का वेणीदंड( गुंथेलो लांचो चोटलो) तो मारां मनवडे पण भोळं गावो मुश्केल छे. ॥३५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39