Book Title: Chandrayash Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 25
________________ S Maham An Kende Acharyan ka mandi चद्रयशः सान्वय चरित्रं भाषान्तर ॥२१॥ ॥२१॥ अन्वयः-पर अपकारी अहंकारि विषं किं? हि स्त्रियः संति, यत् सेवन भवः तापः परत्र अपि न शाम्यति. ॥ ६३ ॥ अर्थ:-परनुं बुरुं करवामा गर्व धारण करनारु कयु झेर छे? तो के खरेखर स्त्रीओ (तेवां झेर रूप छे), के जेने सेववाथी उत्पन्न थयेलो ताप परलोकमां पण शांत यतो नथी. ॥ ६३॥ स्त्रियां विषतनौ दक्षा लक्षणावैपरीत्यतः । सुधाकराद्यैरोपम्यं ददुस्तन्न जडा विदुः ॥ ६४ ॥ अन्वयः-दक्षाः लक्षणा वैपरीत्यत: विपतनौ खियां सुधाकराद्यैः औपम्यं ददुः, तत् जडान विदुः। ॥ ६४ ॥ अर्थः-कविओए तो विपरीत संबंधरूपे मेरी शरीरवाळी खीने (पण) चंद्रआदिकनी उपमाओथी अलंकृत करेली छे, ते हकीकतने अज्ञानी मूों जाणी शक्या नथी. ।। ६४॥ विश्वासघातिनां मौलिरत्नं जानामि योषितः । नरकाब्धी नरं प्रेम्णा परिरभ्य क्षिपन्ति याः॥६५॥ ___अन्वयः-जानामि, योषितः विश्वासघातिनां मौलिरत्नं, याः नरं प्रेम्णा परिरभ्य नरक अब्धौ क्षिपति. ॥ ६५ ॥ अर्थ:-हुँ पम जाणुं छु के, स्त्रीओ विश्वासघात करनारामां शिरोमणिसरखी छे, के जेओ पुरुषने प्रेमथी वळगी पडीने नरक रूपी महासागरमा फेंकी दे ळे. ॥६५॥ अबला इति न स्त्रीभिः कर्तव्यं हस्तमेलनम् । हरन्ति जीवितं पुंसां संशये च क्षिपन्ति याः॥६६॥ अन्वय:-"अबला" इति स्त्रीभिः हस्तमेलनं न कर्तव्यं, याः पुंसां जीवितं हरंति, च संशये सिपंति. ।। ६६ ॥ RSHASHASSASSAS For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39