________________
परिशिष्टम् । जेसलमेरुमन्दिरस्थशिलालेखाः ।
( १ ) पार्श्वजिनालयस्य प्रशस्तिः ।
ऐं नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जितरागाय सर्वज्ञाय महात्मने ॥ १ विज्ञानदूतेन निवेदिताया मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यो विगतप्रमीलो विघ्नापनोदं स तनोतु पार्श्वः ॥ ९ समस्ति शस्तं परमर्द्धिपात्रं परं पुरं जेसलमेरुनाम | यदाह सर्वस्वमिव क्षमायाः कुलांगनाया इव सौवकांतं ॥ ३ तत्राभूवनखंडा यदुकुलकमलोल्लास मार्तंडचंडा
Jain Education International
दोर्दडाक्रांतचंडाहितनरपतयः पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते श्लोकयूष
स्तत्पूर्णं विश्वभांडं कुतुकमिह यतो जायते नैव रिक्तं ॥ ४ तत्र क्रमादभवदुप्रसमग्रतेजाः श्रीजैत्रसिंहनरराज इति प्रतीतः । चिच्छेद शात्रवनृपान सिनांजसा यो वज्रेण शैलनिवहानिव वज्रपाणिः ॥ ५ तस्य प्रशस्य तनयावभूतां श्रीमूलदेवोथ च रत्नसिंहः । म्यायेन भुंक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मणरामदेवौ ॥ ६ श्रीरमसिंहस्य महीधवस्य बभूव पुत्रो घटसिंहनामा । यः सिंहवन् म्लेच्छगजान् विदार्य बलादलाद्वप्रदरी मरिभ्यः ॥ ७ सुनंदनाद्विबुधैर्नुतत्वाद् गोरक्षणाच् श्रीदसमाश्रितत्वात् । श्रीमूलराजक्षितिपालसूनुर्यथार्थनामाजनि देवराजः ॥ ८ तदंगजो निर्भयचित्तवृत्तिः परैरधृष्यप्रगुणानुवृत्तिः । पराक्रमक्रांतपरद्विपेंद्रः श्रीकेहरिः केशरिणा समोभूत् ॥ ९ तस्यास्ति सूनुः स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः राहोपि यस्यातिविसारितेजश्चित्रं न्यकार्षीद्र विबिंबलक्ष्मीं ॥ १० शत्रुबंधुरिह समपि लक्ष्मणोपि रामाभिधानजिनभक्तिपरायणोपि । एतत् कुतूहलमहो मनसाप्यसौ यन्नापीडयन्निविडपुण्यजनान् कदाचित् ॥ ११ तथा सुमित्रा मितनंददायी न दी ( ? ) नबंधे निरतोवतीर्णः ।
पुनः प्रजां पालयितुं किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ॥ १२ यगुणैर्गुफिता भाति नवीनेयं यशःपटी ।
व्याप्नोत्येकापि यद्विश्वं न मालिन्यं कदाप्यधात् ॥ १३
गांभीर्य व स्वात्परमोदकत्वाद्दधार यः सागरचंद्रलक्ष्मी । युक्तं स भेजे तदिदं कृतज्ञः सूरीश्वरान् सागरचंद्रपादान् ॥ १४
For Private & Personal Use Only
www.jainelibrary.org