________________
२४
अमरकोषः
[प्रथमकाण्डेतारापथोऽन्तरिक्षं च मेघावा च महाबिलम् (३२) विहायाः शकुने पुंलि, गगने पुनपुंसकम् (३३)
इति व्योमवर्गः ॥२॥
३. अथ दिग्वर्गः ॥ विशस्तु ककुभः काष्ठा, आशाश्व हरितश्च ताः। २ प्राच्यवाचीप्रतीच्यस्ताः, पूर्वदक्षिणपश्चिमाः ॥१॥
उत्तरा दिगुदीची स्याद्,३ दिश्यं तु त्रिषु दिग्भवे । ४ 'अवाग्भवमवाचीनमुदीचीनमुदग्भवम् (३४)
प्रत्यम्भवं प्रतीचीनं,प्राचीनं प्राग्भवं त्रिषु' (३५) ५ इन्द्रो वह्निः पितृपतिनैर्ऋतो वरुणो मरुत् ।। २ ।। (=मेघावन् । शे० ४ पु), महाबिलम (न), विहायः (=विहायस् , पुन । किन्तु पक्षिवाचक होनेपर यह 'विहायस' शब्द केवल पुंल्लिग ही है) 'आकाश' के ८ नाम हैं। इति व्योमवर्गः ॥२॥
३. अथ दिग्वर्गः॥ दिक (=दिश ), ककुप (ककुभ ), काष्ठा, आशा, हरित् (५ सो), 'विशाओं' के ५ नाम हैं ।
२ प्राची, भवानी ( + अपाची), प्रतीची, उदीची ( ४ स्त्री), 'पूर्व, दक्षिण, पश्चिम और उत्तर दिशा' के क्रमशः 1-1 नाम हैं ॥
३ दिश्यम् (त्रि), 'दिशामें होने वाले पदार्थ' का १ नाम है । (जैसेविश्यो गजः, दिश्या करिणी, दिश्यं वस्त्रम्...........)॥
[भवाचीनम, उदीचीनम्, प्रतीचीनम् प्राचीनम् (४ त्रि), 'दक्षिण, उत्तर, पश्चिम और पूर्व दिशामें होनेवाले पदार्थ' के क्रमशः 11 नाम हैं] ॥
५इन्द्रा, वहिः, पितृपतिः, नैऋतः, वरुणा, मरुत्, कुबेरः, ईशः (पु), 'पूर्व दिशा, अग्नि कोण, दक्षिण दिशा, नैर्ऋत कोण, पश्चिम दिशा, वायव्य कोण, उत्तर दिशा और ईशान कोण के क्रमशः - स्वामी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org