SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] اواک ३१॥ पीयवाई- केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः | जम्बू. २३। जीवा० १८० प्रीयवादी आचार्याभिप्रायान्वतितयैव वक्ता। उत्त. | पुंछन- आसनम्। उत्त० ४२३। १४७ पुंछे-वस्त्रतृणादिभिः पुञ्छयेत्। दशवै० २२८॥ पीरिपीरिया- पीरिपीरिका पुंज- पुजः-राशि। ओघ० १९३| पुञ्जः। निकरः। ज्ञाता० कोलिकपटावनद्धमुखवाद्यविशेष-रूपम्। राज०४९। २२९। पुजः। आव० ४२२॥ पीलग- पिलको रूढिगम्यः। ज० १७२ पुंड-पुण्ड्रः-जनपदविशेषः। अन्त०१६। पुण्ड्रः-पुण्ड्रेशः, पीलण-पीडनं-इक्ष्वादेरिव। आव. २७३। यत्र विशिष्टानि हरितानि शाइवलानि भवन्ति। जीवा० पीलिम- पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवै. ३५५। द्वादशसागरोपमस्थितिकदेवविमानम्। सम० ८६। पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवैः २२। पोण्डं-पुष्पम्। उत्त० १४३। वैतादयगिरिप्रदेशे जनपदः। स्था० ४५८ पुण्ड्रः-वरुणस्य पुत्रस्थानीयो पीलिय- पीडितः जलार्द्रवस्त्रे निष्पीड्यमाने। स्था० ३२६। देवः। भग. १९९। पीलितः-अचित्तस्य तृतीयो भेदः-पोत्तचम्माइ। ओघ. | पुंडपइया- पुण्डानि-धवलानि पखानि पादा येषां ते तथा, ते १२३ एव पुण्डपदिकाः। ज्ञाता० २३० पीलियग- पीडितको यन्त्रैरिक्षवद। औप० ८७ पुंडरंगिणी- पुण्डरीकिणी-पुष्कलावतीविजये नगरम्। पीलु- वृक्षविशेषः। भग० ८०३। पीलः-वृक्षविशेषः। प्रज्ञा. आव० ११७ पुंडरिगिणि- पुण्डरीकिणी-उत्तररूचकवास्तव्या पील्लू-पीलु। आव०६२। दिक्कमारी। आव. १२श पण्डरीकरायनगरीविशेषः। पीवर-पीवरः-महान्। प्रश्न. १५२१ स्थूलः। ज्ञाता०१६) आव. रोकिणी-पुष्कलावतीविजयते नगरी। पीवरः-स्थूरः। ज्ञाता० १६०| उत्त० ३२६। जम्बूपूर्वविदेहे पुष्कलावतिविजये नगरी। पीवरगब्भा- पीवरगर्मा-आसन्नप्रसवकाला। ओघ०७४। ज्ञाता०२४२। पीवरपउट्ठ- पीवरप्रकोष्ठः-अकृशकलाचिकः। जीवा० २७१। | पुंडरीअ-अष्टादशसागरोपमस्थितिकदेवविमानम्। सम. पीसंतिय- पेषयन्तिका-गोधमादीनां घरट्टादिना ३५ पेषणकारि-काम्। ज्ञाता० ११७ पुंडरीअनायं-पुण्डरीकज्ञातम्। उत्त० ३२१| पीसे- पेषयन्ती। ओघ. १६५ पुंडरीआ- पुण्डरीका-उत्तररूचकवास्तव्या तृतीया दिक्कुपीहग- पीहकः-हारः। बृह. ३७ अ। मारी महत्तरिका। जम्बू० ३९१। पीहति- स्पृहयति-अनावाप्तमवाप्तुमिच्छति। औप० २४। | पुंडरीए- पुण्डरीकं षष्ठाङ्गे एकोनविंशतितमं ज्ञातम्। पीहय- स्पृह्य-पृथुकम्। आव० ९३। बृह. २९ आ। उत्त०६१४॥ पीहे- स्थगयेत्। सूत्र०६५ पुंडरीएपव्वए- आदिदेवगणधरनिर्वाणत उपलक्षितः पीहेज्ज-स्पृहयेद्-अभिलषेद। स्था० १४५। पर्वतः, स तत्र प्रथमनिर्वृतत्वात्पुण्डरीकपर्वतःपुख- पुखः-पृष्ठभागः। जम्बू० २०१। द्वादशसागरोपम- __शत्रुञ्जयः। ज्ञाता० १०८ स्थितिकदेवविमानम्। सम० २२॥ पंडरीओ-स्तोककालेनोर्ध्वगामी। मरण । पुंछ- प्रोञ्छ-उन्मीलय। बृह. १६७ अ। पुंडरीक- ऋषभस्वामिनो ज्येष्ठगणधरः। व्यव० १०६ अ। पुंछडा-पुञ्छम् बृह. १४९ अ। पंडरीकिणी- महाविदेहे नगरी। विपा.९४ पुंछणं- रजोहरणम्। बृह० ८६अ। प्रोञ्छनं-घर्षणम्। बृह. | पुंडरीगिणी- पुण्डरीकिणी२७० आ। पश्चिमदिग्भाव्यञ्जनपर्वतस्योत्तर-स्यां पुष्करिणी। पुंछणी- पुछती जीवा० ३६४। पुण्डरीकिणी-राजधानी नाम। जम्बू० ३४७। निपीडतरच्छादनहेतुलक्ष्णतरतृणविशेष-स्थानीया। | पुंडरीय- पुण्डरीकं सितपद्मम्। जीवा० २७३। पुण्डरीक मुनि दीपरत्नसागरजी रचित [244] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy