Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ५
१८३ वेयव्वंति मन्नसि, अंजु चेयं पडिबुद्धजीवी, तम्हा न हन्ता नवि घायए, अणुसंवयणमप्पाणेणं जं हंतव्वं नाभिपत्थए ॥ सू०५॥ ___ छाया- त्वमसि नाम स एव यं हन्तव्यमिति मन्यसे, त्वमसि नाम स एव यमाज्ञापयितव्यमिति मन्यसे, त्वमसि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिग्रहीतव्यमिति मन्यसे, यम् अपद्रावयितव्यमिति मन्यसे, ऋजुश्चैतत्पतिबुद्धजीवी, तस्मान्न हन्ता नापि घातयेत् , अनुसंवेदनमात्मना यद् हन्तव्यं नाभिप्रार्थयेत् ॥ मू० ५॥ ___टोका-'त्वमसी' त्यादि-त्वं यं प्राणिनं हन्तव्यं दण्डकशा-शस्त्रादिभिहिसनीयम् इति एवं मन्यसे-जानासि स एव प्राणी त्वमसि सकलात्मनश्चेतनादिसमानलक्षणत्वात् , नामेति सम्भावनायाम् ; इदमत्र तत्त्वम्-हननेन गगनवदमूर्तस्यास्मनो हिंसा न भवति किन्तु शरीरस्यैव, तच्च शरीरं जीवस्याश्रयभूतमतीवप्रिय
सूत्रकार दूसरोंका घात करनेवालोंको उपदेश देते हुए कहते हैं कि तुम जिनको मारनेयोग्य-दण्ड-चावुक शस्त्र आदिकोंसे यह मारनेलायक है, ऐसा समझते हो वही तुम हो; क्यों कि उसमें और तुममें कोई अंतर नहीं है। शास्त्रकारोंने जीवका लक्षण चेतना बतलाया है। यह लक्षण ऐसा कोईसा भी जीव नहीं है कि जिसमें न पाया जाता हो । अतः इस जीवके सामान्य लक्षणसे युक्त होनेसे समस्त जीव लक्षणकी अपेक्षासे एक हैं।
भावार्थ-यद्यपि आत्मा अमूर्त है, जो अमूर्त होता है उसका आकाशकी तरह हनन-विनाश-घात नहीं हो सकता है, घात मूर्त शरीरका ही होता है। परंतु फिर भी जो हिंसा मानी जाती है उसका कारण यह है कि हिंसकद्वारा जीव उसका आश्रयभूत शरीरसे वियुक्त कर
સૂત્રકાર બીજાની ઘાત કરવાવાળાને ઉપદેશ આપતાં કહે છે કે તમે જેને મારવા ગ્ય-દડ, ચાબુક શસ્ત્ર વગેરેથી એ મારવાલાયક છે એવું સમજે છે એ તમે છે, કેમ કે એનામાં અને તમારામાં કોઈ અન્તર નથી. શાસ્ત્રકારોએ જીવનું લક્ષણ ચેતના બતાવેલ છે. આ લક્ષણ એવો કોઈ પણ જીવ નથી કે જેનામાં ન હોય. એથી આ જીવના સામાન્ય લક્ષણથી નક્કી છે કે સમસ્ત જીવ લક્ષણની અપેક્ષાથી એક છે.
ભાવાર્થ–આત્મા અમૂર્ત છે, જે અમૂર્ત હોય છે તેને આકાશની માફક હનન-વિનાશઘાત નથી થઈ શક્ત. ઘાત મૂર્ત શરીરને જ થાય છે, છતાં પણ તેમાં હિંસા માનવામાં આવે છે, તેનું કારણ એ છે કે હિંસા કરનાર
श्री. मायाग सूत्र : 3