Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
६००
आचाराङ्गसूत्र मन्तप्रान्तादिकं निर्दोषमशनादिकं रागद्वेषरहितः सन् भुङ्क्तेस्म, अलब्धे च ग्रामादिकं गृहस्थमात्मानं वा न निन्दतिस्मेति ॥१३॥
किच-'अवि झाइ ' इत्यादि। मूलम् अवि झाइ से महावीरे, आसणत्थे अकुक्कुए झाणं । - उड्ढं अहे तिरियं च, पेहमाणे समाहिमपडिन्ने ॥१४॥ छाया--अपि ध्यायति स महावीरः आसनस्थः अौत्कुचः ध्यानम् । ___ ऊर्ध्वमस्तिर्यक् च प्रेक्षमाणः समाधिमप्रतिज्ञः ॥१४॥
टीका--अपि च-स गहावीरः भगवान् आसनस्थः उत्कुटुकगोदोहिकावीरासनायासनस्थितः, अकौत्कुचा-मुखविकारादिरहितः, तथा-अप्रतिज्ञः शरीरशुश्रूषादिप्रतिज्ञारहितः समाधिम् आत्मशान्ति प्रेक्षमाणः भावयन् ऊर्ध्वमस्तिर्यक्र-लोक
और नहीं मिलने पर अपनी एवं गृहस्थ और उस ग्रामकी निन्दा नहीं करते, समभाव बन अपने संयममार्गमें दत्तचित्त रहते थे ॥१३॥
फिर भी-'अवि झाइ' इत्यादि।
वे भगवान महावीर, उत्कुटुक (उकडु) आसन, गोदोहिका-आसन एवं वीरासन, इनमेंसे किसी एक आसनसे विराजमान होकर ध्यानमें तल्लीन होते । ध्यान करते समय उनका शरीर निष्कंप रहता। मुख नेत्र आदि किसी भी अवयवमें उनके हलन-चलनादिरूप विकृति नहीं होती। शारीरिक शुश्रूषाकी भावना उनके भीतर देखने तकको भी नहीं मिलती । सदा वे आत्मशान्ति की ही भावना भाते रहते । ध्यानमें वे उर्ध्वलोक, मध्यलोक और अधोलोक, इन तीनों लोकोंके स्वरूपका, तथा ગૃહસ્થની અથવા એ ગામની પ્રસંશા ન કરતા, અને ન મળતાં પોતાની કે, ન આપનાર ગૃહસ્થની અથવા એ ગામની નિન્દા ન કરતા. સમભાવથી સંયમ भाभा मेथित रहेता. (13)
श पशु- अवि झाइ' त्याहि.
मावान महावीर, ९४ (४) मासन, महाडिमासन, અને વીરાસન, આમાંના કેઈ એક આસનથી વિરાજમાન થઈ ધ્યાનમાં તલ્લીન રહેતા. ધ્યાન કરતી વખતે તેમનું શરીર નિષ્કપ રહેતું. મુખ, નેત્ર વગેરે કઈ પણ અવયવની હલન ચલનની ક્રિયા થતી નહીં. શરીરની શુશ્રષાની ભાવના એમનામાં કદી પણ થતી ન હતી. સદા આત્મશાન્તિની જ ભાવના રાખતા. ધ્યાનમાં ઉર્ધ્વલક, મધ્યલોક અને અલેક, આ ત્રણે લોકના સ્વરૂપના તથા
શ્રી આચારાંગ સૂત્ર : ૩