Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३०
आचाराङ्गसूत्रे
विचार्य 'माहणे' माहन: ' मा हण मा हण' इत्युपदेशदायको मुनिः तत् - राजादिनिमन्त्रितमर्थं देवद्धिं च प्रतिबुध्य - आत्मकल्याणप्रतिकूलतया विज्ञाय 'सव्वं नूमं' सर्व नूमं ज्ञानावरणीयाद्यष्टविधकर्म 'विहूणिया' विधूनयेत् सम्यग्ज्ञानदर्शनचारित्रेण दूरीकुर्यात् । 'कर्मनिर्जरार्थमहं निष्क्रान्तः' इति विचार्य मुनिः कर्मबन्धन हेतुं राजादिनिमन्त्रितमर्थादिकं ज्ञ - परिज्ञया परिज्ञाय प्रत्याख्यान- परिज्ञया परिहरेत् न तु तत्र रज्येदिति भावः । यद्वा- 'पडिबुज्झ' 'विहूणिया' इत्यनयोः - 'प्रतिबुध्यस्व ' ' विधूय' इतिच्छाया, तत्पक्षे - हे माहन - हे मुने ! इदं 'सव्वं नूमं' सर्व प्रपञ्चं विधूय - निःशेषतः परित्यज्य 'तं' तत् = आत्मकल्याणहेतुं रत्नत्रयं प्रतिबुध्यस्व - विजानीहि तत्समाराधने तत्परो भवेदिति भावः ॥ २४ ॥
1
अन्यदप्याह -- 'सव्वद्वेहिं' इत्यादि ।
अनर्थकर समझो । तात्पर्य यह कि - शाश्वत अर्थ देनेका प्रलोभन देकर निमंत्रण - बुलाने की प्रेरणा- करे उसमें, अथवा देवादिकोंकी मायामें प्रीति एवं श्रद्धारहित हुआ मुनि 'यह समस्त, मोक्ष और उसके साधनोंसे प्रतिकूल है' ऐसा विचार कर उस शाश्वत अर्थ में एवं दिव्य मायामें मूच्छित न बने । दिव्य मायाका निरीक्षणकर वह मुनि अपने चित्तमें इस प्रकारसे विचार करे - "यह सब मेरी तपस्या के प्रतिकूल है, और मेरे तपका खण्डन करने के लिये यह सब आयोजन किया गया है। यदि ऐसी बात न हो तो पुरुषोंको दुर्लभ यह बहुत प्रकारका वित्त-द्रव्य ऐसे क्षेत्र, काल, और भाव आदिमें कैसे सुलभ हो सकता है । इस लिये मालूम होता है कि यह समस्त मृगतृष्णारूप ही है- आभास मात्र है अर्थात् मूलमें कुछ मिलता जुलता नहीं है " ॥ २४ ॥
और भी सूत्रकार प्रदर्शित करते हैं- 'सव्वट्ठेहिं ' इत्यादि ।
તાત્પય એ છે કે-રાજમાં ઉંચી પદવી આપી અર્થ લેાભનું પ્રલેાલન દઇ નિમ ંત્રણ કરે, તેમાં અથવા દેવાદિકની માયામાં પ્રીતિ અને શ્રદ્ધા ન રાખનાર મુનિ આ બધુ મેાક્ષ તથા એનાં સાધનાથી વિરૂદ્ધતુ છે” એવા વિચાર કરીને એવા અર્થ લેાભ અને દિવ્ય માયાના પ્રલોભનમાં ન ફસાય, દ્વિવ્ય માયાનુ' નિરીક્ષણ કરી તે સુનિ પેાતાના મનમાં એ પ્રકારના વિચાર કરે કે આ બધું મારી તપસ્યાથી પ્રતિકૂળ છે, અને મારા તપનું ખંડન કરાવવા માટે આ માયાજાળ ઊભી કરાઈ રહેલ છે, જો એમ ન હેાય તો એક સાથે આટલું બધું કઈ રીતે ખની શકે? આથી ચાકસ છે કે આ બધું મૃગજળસમાન છે આભાસમાત્ર છે—વાસ્તવમાં
अंध या नथी. (२४)
वधुभां सूत्रार प्रदर्शित १२ - ' सव्वट्टहिं' इत्यादि
શ્રી આચારાંગ સૂત્ર : ૩