Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचाराङ्गसूत्रे
मूलम् - अइअच्च सव्वओ संगं ण महं अस्थित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे, सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खड़ ओमोयरियाए ॥ सू० ३ ॥
२८४
छाया -- अतिगत्य सर्वतः सङ्गं न मम अस्ति, इति एकोऽहमस्मिन् यतमानः अत्र विरतः अनगारः, सर्वतो मुण्डः रीयमाणः, यः अचेलः पर्युषितः संतिष्ठते अवमोदरिकायाम् ॥ ० ३ ॥
"
टीका -- मम नास्ति किंचित्, इति-अतः अहमेक एवास्मीति भावनाभावितः सर्वतः = सर्वथा सङ्ग = मातापित्रादिसम्बन्धम् अतिगत्य = अतिक्रम्य अस्मिन् आचारे यतमानः - यतनां कुर्वन् अत्र = विषयभोगे विरतः - सर्वथा निवृत्तः, अतएव अनगारः = प्रव्रजितः, सर्वतोमुण्डः = द्रव्यतः केशलुञ्चनेन भावतो रागद्वेषराहित्येन मुण्डः, रीयमाणः- संयमानुष्ठाने विहरन् यः अचेल : = अल्पचेल:- जिनकल्पिको वा, पर्युषितः = पर्युषिताहारी, अत्रमोदरिकायां न्यूनोदरतायां संतिष्ठते वर्तते, तदपि पर्युषिताशनंनोदरपूरणेन किंवमोदरिकयेति भावः । स महामुनिरिति पूर्वेण सम्बन्धः ॥ ०३॥
" एगोहं" मैं एक हूं, मेरा संसार में कोई नहीं है, मैं अकिञ्चन हूंइस प्रकारकी भावनासे जिसका मन वशमें किया हुआ है, और इसी भावना से ओतप्रोत बन जो मातापिता - आदिके सम्बन्धसे रहित बना हुआ है, ऐसा वह महामुनि अपने गृहीतचारित्रकी आराधना में सम्हाल रखता हुआ, विषयभोगोंसे सर्वथा विरक्त होता है। मुनिदीक्षासे सुशोभित वह मुनिरत्न सर्व प्रकार से मुण्ड-द्रव्यसे केशोंके लुञ्चन करनेसे एवं भावसे राग-द्वेष से रहित होने से होता है। संयमके अनुष्ठानमें विचरण करता हुआ वह अचेल - अल्पवस्त्रवाला होता है, अथवा जिनकल्पी बनता है । पर्युषित ( ठण्डा - वासी) आहार भी अल्प आहारमें एगोहं" हुं मेड छु, भाई संसारमा अर्ध नथी. हुँ अडियन छ . આ પ્રકારની ભાવનાથી જેણે પેાતાનું મન વશ કરેલ છે, અને એવી ભાવનાથી ઓતપ્રોત બની જે માતા, પિતા આદિના સંબંધથી રહિત ખનેલ છે, એવા એ મહામુનિ પાતે ગ્રહણ કરેલ ચારિત્રની આરાધનામાં સંભાળ રાખતાં વિષયભોગેાથી સર્વથા વિરક્ત બને છે, મુનિન્દીક્ષાથી સુશોભિત એ મુનિરત્ન સર્વ પ્રકારથી મુંડ, દ્રવ્યથી કેશલેચન કરવાથી ( વાળનું ખેચવાથી) અને ભાવથી રાગ-દ્વેષથી રહિત થવાથી બને છે. સયમના અનુષ્ઠાનમાં વિચરણ કરનાર એ અચેલ-અપ વસ્ત્રવાળા બને છે, અથવા જીનકલ્પી થાય છે, પયુષિત (ઠંડા
66
શ્રી આચારાંગ સૂત્ર : ૩