Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारागसूत्रे गइया जणा लूसणा भवंति, अदुवा फासा फुसंति, ते फासे पुट्ठो धीरो अहियासए ओए समियदंसणे ॥ सू० १॥ ___ छाया-तस्य गृहेषु वा गृहान्तरेषु वा ग्रामेषु वा ग्रामान्तरेषु वा नगरेषु वा नगरान्तरेषु वा जनपदेषु वा जनपदान्तरेषु वा सन्त्येकके जना लूपका भवन्ति, अथवा स्पर्शाः स्पृशन्ति; तान् स्पर्शान् स्पृष्टः धीरः अध्यासयेत् ओजः समितदर्शनः ॥ सू०१॥
टीका-तस्य आहारादि ग्रहीतुं गच्छतो मुनेः, गृहेषु वा उच्चनीचमध्यमकुलेषु, गृहान्तरेषु वा गृहसमीपेषु, ग्रामेषु वा ग्रामसमीपेषु वा, नगरेषु वा नगरसमीपेषु वा, तथा ग्रामानुग्राम विहरतश्च जनपदेषु वा देशेषु मगधादिषु, जनपदान्तरेषु= देशसीमासु, उपलक्षणत्वात् उद्यानेषु वा उद्यानान्तरेषु वा, तथा-विहारभूमिषु स्वाध्यायं कुर्वतो, विचारभूमिषु शरीरचिन्तार्थ गच्छतो गतस्य वा, एकके एके ये केचन कषायोपहतचेतसो जनाः लूषका:-परीपहोपसर्गादिकारकाः भवन्ति । अथवा ___ आहारादि ग्रहण करनेके निमित्त जाते हुए मुनिजनको घरोंमें-उच्च, नीच और मध्यम कुलोंमें, घरके आसपासमें, गावोंमें, गांवोंके आसपासमें, नगर में, नगरके आसपासमें, तथा एक ग्रामसे दूसरे ग्राममें विहार करते हुए मुनिको मगधादिक जनषदमें, जनपदकी सीमा -हदमें, उपलक्षणसे बगीचामें, बगीचाके आसपासमें, तथा-स्वाध्याय करनेवाले मुनिको विहार भूमिमें, शौचादिकी निवृत्तिके लिये जाते हुए अथवा गये हुए साधुको विचारभूमि-नगरके बाहिरी जंगल (वन) आदि प्रदेशमें, कई एक कि जिनका चित्त कषायसे मलिन हो रहा है-व्याप्त या युक्त बना हुआ है ऐसे दुष्ट मनुष्य उपसर्ग और परीषह आदि करनेवाले होते ही हैं । अथवा-वात, पित्त और कफजनित दुःख विशेष या तृणस्पर्श, दंशमंशक, शीत उष्ण आदि जनित दुःख भी कभी २ उन्हें दुःखित
આહારાદિ ગ્રહણ કરવા નિમિત્ત જતાં મુનિજનને ઘરમાં-ઉચ્ચ, નીચ અને મધ્ય કુળોમાં ઘરની આસપાસમાં, ગામમાં ગામની આસપાસમાં, નગરમાં, નગરની આસપાસમાં, તથા એક ગામથી બીજા ગામમાં વિહાર કરનાર મુનિને મગધાદિક જનપદમાં, જનપદની સીમા-હદમાં, ઉપલક્ષણથી બગીચામાં, બગીચાની આસપાસમાં તથા સ્વાધ્યાય કરવાવાળા મુનિને વિહાર ભૂમિમાં, શૌચાદિની નિવૃત્તિ માટે જતાં અથવા આવતાં સાધુને વિચારભૂમિ-નગરની બહાર જંગલ (વન) આદિ પ્રદેશમાં, કેટલાક દુષ્ટ મનુષ્ય કે જેનું ચિત્ત કષાયથી મલિન બનેલ છે આકુળવ્યાકુળ બનેલ છે, ઉપસર્ગ અને પરિષહ કરનાર હોય છે. અથવા વાત, પિત્ત
श्री. मायाग सूत्र : 3