Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६०
आचारागसूत्रे मूलम्-संति पाणा अंधा तमसि वियाहिया, तमेव सई असइं अइअञ्च उच्चावयफासे पडिसंवेएइ,बुद्धेहिं एयं पवेइयं ॥७॥ __छाया-सन्ति प्राणा अन्धास्तमसि व्याख्याताः, तामेव सकृत् असकृत् अतिगत्य उच्चावचान् स्पर्शान् प्रतिसंवेदयन्ति, बुद्धरेतत्मवेदितम् ॥ सू० ७॥
टीका-ये प्राणाः पाणिनः तमसि द्रव्यान्धकारे नरकादौ भावान्धकारे मिथ्यात्वादौ वा सन्ति-विद्यन्ते ते अन्धाः हेयोपादेयविवेकरहिताः व्याख्याताः= कथितास्तीर्थङ्करैः। किंच-तामेवावस्थां गण्डकुष्ठादिरोगजनितामेकेन्द्रियादिजातिप्राप्तिरूपां वा, सकृद् एकवारम् असकृत् अनेकवारं वा अतिगत्य अनुभूय तत्रउच्चावचान्–तीव्रमन्दान् स्पर्शान्-दुःखविशेषान् प्रतिसंवेदयन्ति अनुभवन्ति, उक्ते वक्ष्यमाणे च विषये श्रद्धोत्पादनाय सुधर्मा स्वामी जम्बूस्वामिनं प्रत्याह-बुद्धैरित्यादि। एतद् बुधैः सर्व जैस्तीर्थङ्करैः प्रवेदितम् प्रबोधितं तस्मादेतन्मम वचनं श्रद्धेयमिति भावः ॥ सू० ७॥
जोप्राणी द्रव्य अन्धकाररूप नरकादि गतियोंमें एवं भाव-अन्धकाररूप मिथ्यात्व आदिमें वर्तमान हैं वे द्रव्यरूपसे सूझते होते हुए भी हेय
और उपादेयके विवेकसे रहित होनेसे भावरूपसे अंधे ही हैं ऐसा तीर्थङ्करोंका कहना है। ऐसे ही जीव गण्डकण्ठादि रोगोंसे विशिष्ट अवस्था एवं एकेन्द्रियादिक जातिकी प्राप्तिरूप पर्यायको बारबार या एक बार भोगकर तीव्र और मन्द दुःखविशेषोंको भोगा करते हैं । कहे गये अथवा आगे कहे जानेवाले विषयमें विश्वास उत्पन्न करनेके लिये श्री सुधर्मास्वामी श्री जम्बूस्वामीके प्रति कहते हैं कि ये जो कुछ मैंने कहा है, अथवा आगे भी जो कुछ कहा जायगा वह मेरी निजी कल्पना नहीं है, किन्तु यह सर्वज्ञके वचन है, ऐसा समझकर मेरे वचनों पर तुम विश्वास रखो ।। सू० ७॥ - જે પ્રાણી દ્રવ્યઅંધકારરૂપ નરકાદિ ગતિમાં, ભાવ અંધકારરૂપ મિથ્યાત્વ આદિમાં વર્તમાન છે તે દ્રવ્યરૂપથી દેખતા હોવા છતાં પણ હેય અને ઉપાદેયના વિવેકથી રહિત હોવાથી ભાવરૂપથી આંધળા જ છે, એવું તીર્થંકરનું કહેવું છે. એવા જીવ ગંડ, કુષ્ઠાદિ રેગેના ભંગ બની અને એકેન્દ્રિયાદિક જાતિની પ્રાપ્તિરૂપ પર્યાયને એકવાર અથવા વારંવાર ભોગવી તીવ્ર અને મંદ દુઃખ ઈત્યાદિને ભેગવે છે. કહેવાઈ ગયે લ અથવા આગળ કહેવામાં આવનાર વિષયમાં વિશ્વાસ ઉત્પન્ન કરવા માટે શ્રી સુધર્માસ્વામી શ્રી જખ્ખસ્વામીને કહે છે કે આ જે કાંઈ મેં કહ્યું છે અને આગળ પણ જે કાંઈ કહેવામાં આવશે એ મારી
श्री. मायाग सूत्र : 3