SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ११. अध्यात्मसार-आत्मानुभवाधिकार का श्लोक ३८ : ४५ निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । पूज्या गुणगरिमाढ्या, धार्यो रागो गुणलवेऽपि ॥१॥ (आर्यावृत्तम्) આઠ શ્લોકોનો પદ્યાનુવાદ (प्रति 1) નિન્દ ના આતમા કોઈ આ જગવિષે, ભવસ્થિતિ ભાવવી પાપીને પણ વિષે, જેહ ગુણવત્ત તેને સદા પૂજવા, राग धरवो मोडीय गु ४वा. ॥१॥ निश्चित्यागमत्त्वं, तस्मादुत्सृज्य लोकसंज्ञां च । श्रद्धाविवेकसारं, यतितव्यं योगिना नित्यम् ॥२॥ अध्यात्मसार-आत्मानुभवाधिकार 289
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy