SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६४ अथ करषड्ङ्गन्यासप्रकारः । .. ॐ ही अं कं खं गं घ ङ आं-अंगुष्ठाभ्यां नमः । इंच छ ज झ क ई तर्जनीभ्यां नमः । उ दंठ ड ढं गं ऊ मध्यमाभ्यां नमः। एं तं थं दं ध नं ऐं अनामिकाभ्यां नमः । ओं पं फं बं भं में औं कनिष्ठिकाभ्यां नमः । अं यं र लं वं शं सं षही ळं क्षं अः करतलकरपृष्ठाभ्यां नमः । एव हृदयादि न्यासान् विधाय देवीस्तोत्रं पठत् साधकजनः । अथ प्राणप्रतिष्ठा । यंत्रे वा मूर्ती हृदये वा हस्तं दत्वा प्राणप्रतिष्ठा कुर्यात् । मूलं प्रागावाहिता भव । मूल संस्थापिता भव । मूल सन्निहिता भव । मूल संन्निरुद्धा भव । मूल संमुखीकृता भव । मूल षडंगेन सकलीकृता भव । मूलं अवगुंठिता भव । मूल अमृतीकृता भव । मूलं परभीकृता भवेति मुद्राः प्रदर्शयेत् ॥ ॐ आं ही क्रों य र ल व श ष सं हंसः सोऽहम् मम देव्याः वा प्राणाः इह प्राणाः । पुनस्तथैव जीव इह स्थितः । पुनः सर्वेन्द्रियाणि इहागत्य सुख चिरतिष्ठन्तु स्वाहा । इति निः पठेत् । प्रणव षोडशवार' जपेदिति ।। अथ विनियोगः । अस्य श्रीबालामंत्रस्य दक्षिणामूर्तिऋषिः । पंक्तिच्छन्दः । वालात्रिपुरा देवता । ऐं बीजम् । क्लीं शक्तिः सौः क्लिकम् । ममाभिष्ट सिद्धयर्थे जपे विनियोगः ।। अथ मंत्रः। ॐ ऐं क्लीं सौः बालात्रिपुरायै नमः । अथाङ्गन्यासः । नाभितः पादान्त ऐ न्यसामि । ...नाभितो हदयपर्यंतं क्लीं न्यसामि । हृदयतो मस्तकपर्यत सौंः न्यसामि । इति अंगन्यासः ।
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy