Book Title: Taittiriya Samhita Part 02 Author(s): A Mahadev Shastri, K Rangacharya Publisher: Government of Mysore View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 हरिः ॐम् . तैत्तिरीय संहिता भभास्करीयभाष्ययुक्ता. प्रथमः काण्डः. चतुर्थः प्रश्नः आ द॑दे॒ ग्रावा॑स्यध्वर॒कुदे॒वेभ्यो॑ 'एति । ददे | ग्रावा । असि । अध्वरकृदित्य उम् . Acharya Shri Kailashsagarsuri Gyanmandir भट्टभास्करीयं ज्ञानयज्ञाख्यम् तैत्तिरीय संहिता भाष्यम्. ..... 'अतः परं ग्रहकाण्डं सोमार्षेयम् । उपांशुसवनं ग्रावाणमादत्ते — आदद इति ॥ ग्रावाणमिति शेषः । ' देवस्य त्वा ' * इति सावित्रस्य शेषो व्याख्यात एव । ' देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रभूत्यै" इत्यादि ब्राह्मणम् । ' पशवो वै सोमो व्यान उपांशुसवनः + इत्यादि च ॥ 'तमभिमन्त्रयते--- प्रावासीति त्रिष्टुमा पञ्चपदया || यथोक्तंचतुर्भिरष्टाक्षरैः द्वादशाक्षरेण चैकेन इति । हे त्रिष्टुप् ' *सं. १-१-४8 सिं. ६-४-४, For Private And PersonalPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 370