Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. ४.
म् ॥ १॥ सोमः पिबतु यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदु
रावन्तरिक्षे तेनास्मै यज॑मानायोरु 'यत् । ते । सोम । दिवि । ज्योतिः। यत् । पृथव्याम् । यत् । उरौ । अन्तरिक्षे । तेन । अस्मै । यजमानाय । उरु । राया । कृधि । अधीति ।
युष्मान्पिबतु । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । 'एष वा अपां सोमपीथो य एवं वेद नाप्स्वातिमार्छति '* इति ब्राह्मणम् ॥ ___ "सोमं प्रयौति-यत्त इति चतुष्पदया सतोबृहत्या दशाक्षर
युता युक्पादया । सतःप या वा द्वादशाक्षरयुगयुक्पादया ॥ हे सोम तव यद्दिवि ज्योतिः, यच्च पृथिव्याम् , यच्चोरौ विस्तीर्णे अन्तरिक्षे तेन राया तव धनभूतेन तेजसास्मै यजमानाय उरु कृधि भूरि देहि । यद्वा--इदं कर्म उरु विस्तीर्ण कुरु । यद्वा-इदं कर्म, राया धनेन उरु कुरु कुरुष्वेति भावः 'उडिदम् ' इति रैद्युम्यां विभक्तेरुदात्तत्वम् । 'उदातयणः' इति दातृ पृथिवीभ्याम् । किञ्च, दात्रे इन्द्राय इमं यजमानम् , इदं वा कर्म, आधिक्येन वोचः ब्रूहि सर्वयजमानाना मधि उपरि यजमानानामयं यजमान इति, सर्वयागानामुपर्ययं याग इति वा, इन्द्राय निवेदय । यहा–यजमानायोरु क* सं.६-४-४.
+ क. घ-दशाद्याष्टरयु. क. घ-द्वादशाष्टाक्षरयुक्पङ्कया. ख-उरुपृ.
For Private And Personal

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 370