Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'तैत्तिरीयसंहिता
का. १. प्र. ४.
मां हि सिष्टम्प्रागपागुदंगधराक्ता
स्त्वा दिश आ धावन्त्वम्ब निष्वर। मा । हि५ सिष्टम् । "प्राक् । अाक् । उद॑क् । अधराक् । ताः । त्वा । दिशः । एति । धावन्तु ।
स्तम्भयतं दृढं कुरुतम्, यथाभिषवकाले अभिघातेन युवयोविश्लेषो न भवति तथा कुरुतम् । वीडुशब्दाद्दढवाचिनः 'तत्करोति' इति णिच् । किञ्च, उर्ज रसं सोमलक्षणं दधाथां धारयतम् । किञ्च, उर्ज बलं मे मह्यं धत्तं दतम्, यजमानस्य यागं साधयितुमविनष्टं कुरुतमित्यर्थः । किञ्च, मा वां हिंसिर्फ अभिषवकालेभिघातेन युवयोहिँसाम्मा कार्यम् । अत एव मामपि युवां मा हिंसिष्टम् ॥ ___"होतृचमसेंशून्परिप्लावयति-प्रागिति ॥ प्राञ्चतीति प्राक् प्राची दिक् । ऋत्विगादिना क्विन्प्रत्ययः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, 'अनिगन्तोञ्चतावप्रत्यये' इति पूर्वपदप्रकृतिस्वरत्वम् । अपाक् प्रतीची । पूर्ववत्प्रत्ययस्स्वरश्च । उदक् उदीची । पूर्ववत्प्रत्ययस्स्वरश्च । अधराक् अधोदिक् । पूर्ववत्प्रत्ययः, कडुत्तरपदप्रकृतिस्वरत्वम् । प्रदर्शनार्थं चासामुपादानमन्यासामपि । एवंप्रकारा या दिशस्तास्सर्वास्त्वामाधावन्तु त्वत्समीपं गच्छन्तु । हे सोम ताभिरागताभिस्तत्स्थास्त्वदीया अंशवः सर्व एव समागता भवन्तीत्यभिप्रायः । 'सोमो वै राजा दिशोभ्यध्यायत् स दिशोनु प्राविशत् ' इत्यादि ब्राह्मणम्। ॥ किञ्च, अम्ब हे मातृ*ख-भवन्त्रि ,
सं.६.४.४.
For Private And Personal

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 370