Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www.kobatirth.org
भट्टभास्करभाष्योपेता
राया कृध्यधि॑ दा॒त्रे वो॑च॒ विष॑णे वी॒ीडू स॒ती वी॑डयेथा॒मूर्ज॑न्द॒धाथामूज॑म्मे धत्त॒म्मा वाँ हि सिम्मा दा॒त्रे । वो॒च॒ः । "धिष॑णे॒ इति॑ । वीडू इति॑ । स॒ती इति॑ । वी॒ड्ये॒धा॒म् । ऊर्ज॑म् । धा॒था॒म् । ऊर्ज॑म् । मे धत्तम् । मा वाम् । हिसिम् । मा ।
Acharya Shri Kailashsagarsuri Gyanmandir
"
धीत्युक्तम्, कस्मात्पुनरेवं क्रियत इत्याह--दात्रे चरुपुरोडाशादीनि देवेभ्यो ददते धार्मिकाय यजमानाय अधिब्रूहि अधिकं ब्रूहि एतत्पक्षपातेन ब्रूहि । यद्वा-स्वामित्वेन वचन - मधिवचनं तत् सर्वदा कुर्वस्मै यजमानाय । बहुलं छन्दस्य माङ्योगेपि ' इत्यडभावः, 'छन्दसि लुडडिट:' इति लुङ् । यद्वा — द्युप्रभृतिषु स्थितं तेज एकत्र सम्भृत्य तेन यजमानस्याभिमतं साधयेति । तत्सर्वथैव मया क्रियत इति यजमानाय ब्रूहि । अध्यागच्छेत्यादिवदधिरनर्थकः । ' एभ्य एवैनं लोकेभ्यस्सम्भरति ' ** इति ब्राह्मणम् ॥
+ख - राधकाय.
ख - व्री. ST - सम्बन्ध्य तेन ख- सम्भृतवतो. +क-कर्म.
7
अधिषवणफलकेभिमृशति धिषणे इति त्रिपदया विराजा । हे धिषणे सोमं चर्म वा धारयितुं धृष्टे ।' धृषेर्धिष च संज्ञायाम् ' इति क्युप्रत्ययः, आमन्त्रिताद्युदात्तत्वम् । ईदृश्यौ अधिषवणफलके युवां वीडू विष्टब्धे दृढे ! ! अपि सती सत्यौ । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । वीडयेथामात्मानं सं
++ख-विष्वग्धृढे.
ख -- स्वत्वेन वचन, ग-स्वाधीनवचन.
ख - दि.
**सं. ६-४-४.
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 370