Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु १.] अनु १.] भभास्करभाष्योपेता यस्स्वन्तं वृष्टिवानिमिन्ाय त्वा वृत्रुघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय मिति वृष्टि-वनिम्। इन्द्राय। त्वा । वृत्रुघ्न इति वृत्रघ्ने । 'इन्द्राय ।त्वा। वृत्तुर इति वृत्र-तुरै। इन्द्राय। 'अच इः' इति पवतेरिप्रत्ययः । उत्तमशब्द उञ्छादिरन्तोदात्तः । सोमो विशेष्यते--मधुमन्तं मधुररसवन्तं स्वादुभूतम्* पयस्वन्तं क्षीरवन्तम्, 'पयसा श्रीणाति + इति श्रवणात् । यद्वा-' पयः पिबतेः प्यायते इति निर्वचनात् सेचनवन्तं वृद्धिमन्तं वा । उभयत्राप्यसुनि पीभावः । वृष्टिवनि यागसाधनद्वारेण वृष्टेतारं सम्भक्तारं वा । 'छन्दसि वनसन' इतीन्प्रत्ययः, रुदुत्तरपदप्रकृतिस्वरत्वम् ॥ 'तमभिमिमीते राजानम्--इन्द्राय त्वेति । इन्द्राय त्वा वृत्रने वृत्रमसुरं हतवते त्वा सोमं मिमे इति शेषः । 'ब्रह्मभ्रूण' इति विप् , उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥ 'द्वितीयं मिमीते-इन्द्राय त्वा वृत्रतुर इति ॥ तुर त्वरणे, वृत्रं बाधितवत इत्यर्थः । 'बहुलं छन्दसि' इति किप् , कदुत्तरपदप्रकृतिस्वरत्वम् ॥ तृतीयं मिमीते-इन्द्राय त्वाभिमातिन इति ॥ अभिमातिः पाप्मा, तस्यण हन्त्रे । द्वितीयवत्प्रत्ययः, प्रथमवत्स्वरः ॥ *ख. ग-स्वादुभतमिति नास्ति. सं. ६-४-८. निरु. ने. २.२.१. खि-असुन्नन्तान्मतुप् . पक. घ--तस्येत्यस्य स्थाने 'पाप्मनां ' इति पाठः. For Private And Personal

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 370