Book Title: Taittiriya Samhita Part 02 Author(s): A Mahadev Shastri, K Rangacharya Publisher: Government of Mysore View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनुवाकाः. १.1-6 १.7-14 प्रवत्स्यतः अग्न्युपस्थानमन्त्रा: ... दार्शिकयाजमानशेषाः आचमनव्रतोपायनादीनां मन्त्रा:... संहितायां २, २, ५-६ नुवाकयोरानातानां काम्येष्टीनां याज्यापुरोनुवाक्याः -... मन्त्रा :. याज्या. अभिशस्यमानकर्तके त्रिहविष्याद्यस्य वैश्वानरयागस्य पुरोनुवाक्या. १ विद्विषाणान्नादननिमित्तके वैश्वानरयागे माज्या. जातेष्टिरूपे वैश्वानरयागे परोनुवाक्या दर्शाद्यतिपत्तिनिमित्तके वैश्वानरयागे जातेष्टयाः याज्या. त्रिहविष्याद्यस्य वैश्वानरयागस्य याज्या. आयतनगमननिमित्तके वैश्वानरयागे याज्या. सनिमेष्यतो वैश्वानरयागे याज्या. त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या याज्या. त्रिहविष्युत्तमस्य दाधिकाव्णस्य पुरोनुवाक्या याज्या. अग्निमुद्वासयिष्यत: आग्नेये याज्या अनुवाक्या च ... १३-१४ ग्रामकामस्य मारुते पुरोनुवाक्या याज्या च ... १५-१६ संग्राममुपप्रयास्यत आदित्ये , , १७-२० १ काण्डे षष्ठः प्रपाठकः. ऐष्टिकयाजमानमन्त्राः आज्यग्रहणानुमन्त्रणादिमन्त्राः ... परिध्यनुमन्त्रणादिमन्त्राः इडादिभागस्य भक्ष्यस्यानुमन्त्रणमन्त्राः अनूयाजादीनामनुमन्त्रणमन्त्राः ... ध्रुवानुमन्त्रणयजमानभागप्राशनादिमन्त्राः आहवनीयोपस्थानादिमन्त्रा: ... ऐष्टिकयाजमानब्राह्मणम् किञ्चिदाध्वर्यवब्राह्मणं च अन्वाधानव्रतोपनयनादिविधिः ... For Private And PersonalPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 370