Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
4
www.kobatirth.org
तैत्तिरीयसंहिता
त्वाभिमति॒घ्न इन्द्रा॑य त्वादि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते श्वात्रा
Acharya Shri Kailashsagarsuri Gyanmandir
.
त्वा । अ॒भि॒िमा॒ति॒घ्न इत्य॑भिमाति -घ्ने । 'इन्द्रा॑य॒ । त्वा । आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्यव॑ते॒ । 'इन्द्रा॑य वा । वि॒श्वदे॑व्यावत॒ इति॑ वि॒श्वदे॑व्य - व्र॒ते॒ । श्वा॒त्राः । स्थ । वृत्र॒तुर् इति॑ि वृ॒त्र - तुरैः । राधेगू इति॒
[का. १. प्र. ४.
" चतुर्थं मिमीते - इन्द्राय त्वादित्यवत इति ॥ आदित्यैस्तद्वते ॥
6
7 पञ्चमं मिमीते — इन्द्राय त्वा विश्वदेव्यावते इति ॥ विश्वे देवा एव विश्वदेव्याः । स्वार्थिको यत्, मन्त्रे सोमाश्व ' इति दीर्घः, मरुद्धृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वादेवा देव्यं, 'छन्दसि च' इति यत्प्रत्ययः । देवेषु वा साधु देव्यम्, विश्वं देव्यं येषामिति विश्वदेव्याः देवविशेषाः, तद्वते । ' बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम् । ' इन्द्राय स्वेन्द्राय त्वेति मिमीते ' इत्यादि ब्राह्मणम् ॥
*सं ६-४-४. क - अन्ततेर्वा ख. -- तृणातेर्वा.
तं राजानं होतृचमसीयाभिरुपसृजति सोमेव [च] नयति-श्वात्रास्स्थेति ॥ श्वात्रास्स्थ आशुत्राः स्थ आशु त्रायकाः स्थ, आशु वा अभिमतसम्पादने वर्तमानाः स्थ । यूयं हे होतृचमसीया आपः । आशुपूर्वात्त्रायतेः 'आतोनुपसर्गे कः । अततेर्वा । औणादिकस्त्रप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृत्रतुरः वृ
क. घ - सोमे वाचमसे वा अप उपनयति.
For Private And Personal

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 370