Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
10
तैत्तिरीयसंहिता
[का. १. प्र. ४.
वाचस्पतये पवस्व वाजिन्वृषा 'वाचः । पतये । पवस्व । वाजिन्न् । वृषो । पुतं राजानं नामैतज्जह्यात् कपालावस्थायां घटमिव घटशब्दः ; ततश्च, 'प्राणा वा अंशवः पशवस्सोमः '* इति सोमे अंशुहीने पशवः प्राणहीनास्स्युः ; तस्मात् 'अंशूनपगृह्णाति त्रायत एवैनम् '* इति प्राणभूता अंशवः प्रथमं गृह्यन्ते ; तस्यैवा-1 भिषूयमाणस्य सङ्घातस्याप्राणत्वप्रसङ्गात् , तन्मा भूदिति द्वौद्वावंशू अपिसृज्यते । एवं च सत्ययं प्राणवान्भवति, सोमशब्दथैनं न जहाति, पशवश्च प्राणवन्तो भवन्तीति । प्राणभूताभ्यामंशुभ्यां सहाभिषुतत्वात् , अभिषुतस्यापि सोमशब्दवत्त्वात् अभिषुतमपि सोमशब्दो न जहातीति । सोमाय स्वाहेति, ‘नमस्स्वस्तिस्वाहा , इत्यादिना चतुर्थी । यथाग्नचादीनां स्वाहाकारेण स्थितिरेवमस्यापि तादर्थे चतुर्थी वा, सोमाय सोमशब्दस्थित्यर्थं एतौ प्रक्षिप्येते इति । ततश्च विभक्तिसंयोगात्स्वाहेत्यागन्तः(?) । द्वाभ्यामेव च प्राणवत्त्वस्य सिद्धेः द्वौद्धावेवांशू प्रक्षिप्यते । तस्माद्वावेव पशूनां चक्षुरादयः प्राणाः । अत्रांशूनामवग्रहणप्रदेशे महाभिषवकालभाविनोपिसर्जनमन्त्रस्य प्रासङ्गिकमानानम् , यथोपधानप्रदेशे ' यानि धर्मे ' इति कपालविमोकमन्त्रस्य ।
__ इति चतुर्थे प्रथमः,
'उपांशुग्रहं गृह्णाति । 'प्राणो वा एष यदुपांशुः' इत्यादि ब्राह्मणम् । अयं च त्रिर्हस्तेन गृह्यते । 'ब्रह्मवादिनो वदन्ति *सं. ६-४-४.
ख-ग.-तथाचा. ख. यद्वा अग्नयादीनां तादर्थं चतुर्थी. एवमस्यापि तादर्थे वा चतुर्थी. सं.१-१-७12
पसं.६.४.५.
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 370