Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १.] भट्टभास्करभाष्योपेता www स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीदेवत्रेमं यज्ञन्धत्तोपंहू तास्सोम॑स्य पिबतोप॑हूतो युष्मांकराधः-गूर्ताः । अमृतस्य । पत्नीः । ताः । देवीः । देवति देव-त्रा । इमम् । यज्ञम् । धत्त । उपहूता इत्युपं-हताः । सोमस्य । पिबत । उपहूत इत्युपं-हूतः। युष्माकम् ॥ १ ॥ सोमः । पिबतु। त्रमसुरं बाधितवत्यः । राधोगूर्ताः राधोन्नम् सोमलक्षणम् , तस्मिन् गूर्तमुद्योगो यासां ता राधोगूर्ताः तत्सम्पादनायोद्युक्ता इत्यर्थः । गुरी उद्यमने, भावे निष्ठा, वीदितो निष्ठायाम् । इतीनतिषेधः, 'हलि च' इति दीर्वः, 'नसत्तनिषत्तानुत्तप्रतूतमूर्तगूर्तानि छन्दसि ' इति नत्वाभावः । अमृतस्य मृतिरहितस्य सोमस्य, अमृतत्वस्य* वा पत्नयः पालयित्र्यः । 'पत्यु! यज्ञसंयोगे' इति नकारः । ताः पत्नीः । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । या यूयमीदृश्यः स्थ, ताः हे देवीः देव्यः देवनादिगुणयुक्ताः । पूर्ववदीर्घत्वम् । इमं यज्ञं देवत्रा देवेषु धत्त स्थापयत । 'देवमनुष्य ' इति त्राप्रत्ययः । किञ्च, उपहूताः उपयामत्वं चापि चिदपवादत्वेनोपदिष्टास्तैः । [] देवैरभ्यनुज्ञाताः यूयं सोमस्य पिबत। क्रियाग्रहणेन सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी । सोप्युपहूतो युष्माकं पिबतु *ख-अमृतस्य. क-उपमायामत्वत्. ग-तैरिति नास्ति. 6 क, घ–'योद्धं विश्वत इति' इत्यधिकः पाठः. For Private And Personal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 370