SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 हरिः ॐम् . तैत्तिरीय संहिता भभास्करीयभाष्ययुक्ता. प्रथमः काण्डः. चतुर्थः प्रश्नः आ द॑दे॒ ग्रावा॑स्यध्वर॒कुदे॒वेभ्यो॑ 'एति । ददे | ग्रावा । असि । अध्वरकृदित्य उम् . Acharya Shri Kailashsagarsuri Gyanmandir भट्टभास्करीयं ज्ञानयज्ञाख्यम् तैत्तिरीय संहिता भाष्यम्. ..... 'अतः परं ग्रहकाण्डं सोमार्षेयम् । उपांशुसवनं ग्रावाणमादत्ते — आदद इति ॥ ग्रावाणमिति शेषः । ' देवस्य त्वा ' * इति सावित्रस्य शेषो व्याख्यात एव । ' देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रभूत्यै" इत्यादि ब्राह्मणम् । ' पशवो वै सोमो व्यान उपांशुसवनः + इत्यादि च ॥ 'तमभिमन्त्रयते--- प्रावासीति त्रिष्टुमा पञ्चपदया || यथोक्तंचतुर्भिरष्टाक्षरैः द्वादशाक्षरेण चैकेन इति । हे त्रिष्टुप् ' *सं. १-१-४8 सिं. ६-४-४, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy