________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
हरिः ॐम् .
तैत्तिरीय संहिता भभास्करीयभाष्ययुक्ता.
प्रथमः काण्डः.
चतुर्थः प्रश्नः
आ द॑दे॒ ग्रावा॑स्यध्वर॒कुदे॒वेभ्यो॑
'एति । ददे | ग्रावा । असि । अध्वरकृदित्य
उम् .
Acharya Shri Kailashsagarsuri Gyanmandir
भट्टभास्करीयं ज्ञानयज्ञाख्यम् तैत्तिरीय संहिता भाष्यम्.
.....
'अतः परं ग्रहकाण्डं सोमार्षेयम् । उपांशुसवनं ग्रावाणमादत्ते — आदद इति ॥ ग्रावाणमिति शेषः । ' देवस्य त्वा ' * इति सावित्रस्य शेषो व्याख्यात एव । ' देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रभूत्यै" इत्यादि ब्राह्मणम् । ' पशवो वै सोमो व्यान उपांशुसवनः + इत्यादि च ॥
'तमभिमन्त्रयते--- प्रावासीति त्रिष्टुमा पञ्चपदया || यथोक्तंचतुर्भिरष्टाक्षरैः द्वादशाक्षरेण चैकेन इति । हे
त्रिष्टुप् '
*सं. १-१-४8
सिं. ६-४-४,
For Private And Personal