SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनुवाकाः. १.1-6 १.7-14 प्रवत्स्यतः अग्न्युपस्थानमन्त्रा: ... दार्शिकयाजमानशेषाः आचमनव्रतोपायनादीनां मन्त्रा:... संहितायां २, २, ५-६ नुवाकयोरानातानां काम्येष्टीनां याज्यापुरोनुवाक्याः -... मन्त्रा :. याज्या. अभिशस्यमानकर्तके त्रिहविष्याद्यस्य वैश्वानरयागस्य पुरोनुवाक्या. १ विद्विषाणान्नादननिमित्तके वैश्वानरयागे माज्या. जातेष्टिरूपे वैश्वानरयागे परोनुवाक्या दर्शाद्यतिपत्तिनिमित्तके वैश्वानरयागे जातेष्टयाः याज्या. त्रिहविष्याद्यस्य वैश्वानरयागस्य याज्या. आयतनगमननिमित्तके वैश्वानरयागे याज्या. सनिमेष्यतो वैश्वानरयागे याज्या. त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या याज्या. त्रिहविष्युत्तमस्य दाधिकाव्णस्य पुरोनुवाक्या याज्या. अग्निमुद्वासयिष्यत: आग्नेये याज्या अनुवाक्या च ... १३-१४ ग्रामकामस्य मारुते पुरोनुवाक्या याज्या च ... १५-१६ संग्राममुपप्रयास्यत आदित्ये , , १७-२० १ काण्डे षष्ठः प्रपाठकः. ऐष्टिकयाजमानमन्त्राः आज्यग्रहणानुमन्त्रणादिमन्त्राः ... परिध्यनुमन्त्रणादिमन्त्राः इडादिभागस्य भक्ष्यस्यानुमन्त्रणमन्त्राः अनूयाजादीनामनुमन्त्रणमन्त्राः ... ध्रुवानुमन्त्रणयजमानभागप्राशनादिमन्त्राः आहवनीयोपस्थानादिमन्त्रा: ... ऐष्टिकयाजमानब्राह्मणम् किञ्चिदाध्वर्यवब्राह्मणं च अन्वाधानव्रतोपनयनादिविधिः ... For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy