________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनुवाकाः.
१.1-6
१.7-14
प्रवत्स्यतः अग्न्युपस्थानमन्त्रा: ...
दार्शिकयाजमानशेषाः आचमनव्रतोपायनादीनां मन्त्रा:... संहितायां २, २, ५-६ नुवाकयोरानातानां काम्येष्टीनां
याज्यापुरोनुवाक्याः -...
मन्त्रा :.
याज्या.
अभिशस्यमानकर्तके त्रिहविष्याद्यस्य वैश्वानरयागस्य पुरोनुवाक्या. १ विद्विषाणान्नादननिमित्तके वैश्वानरयागे माज्या. जातेष्टिरूपे वैश्वानरयागे
परोनुवाक्या दर्शाद्यतिपत्तिनिमित्तके वैश्वानरयागे जातेष्टयाः
याज्या. त्रिहविष्याद्यस्य वैश्वानरयागस्य
याज्या. आयतनगमननिमित्तके वैश्वानरयागे याज्या. सनिमेष्यतो वैश्वानरयागे
याज्या. त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या
याज्या. त्रिहविष्युत्तमस्य दाधिकाव्णस्य पुरोनुवाक्या
याज्या. अग्निमुद्वासयिष्यत: आग्नेये याज्या अनुवाक्या च ... १३-१४ ग्रामकामस्य मारुते पुरोनुवाक्या याज्या च ... १५-१६ संग्राममुपप्रयास्यत आदित्ये , ,
१७-२० १ काण्डे षष्ठः प्रपाठकः. ऐष्टिकयाजमानमन्त्राः
आज्यग्रहणानुमन्त्रणादिमन्त्राः ... परिध्यनुमन्त्रणादिमन्त्राः इडादिभागस्य भक्ष्यस्यानुमन्त्रणमन्त्राः अनूयाजादीनामनुमन्त्रणमन्त्राः ... ध्रुवानुमन्त्रणयजमानभागप्राशनादिमन्त्राः
आहवनीयोपस्थानादिमन्त्रा: ... ऐष्टिकयाजमानब्राह्मणम् किञ्चिदाध्वर्यवब्राह्मणं च
अन्वाधानव्रतोपनयनादिविधिः ...
For Private And Personal