Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुं गतौ [ है. धा. भ्वा. २५] सरतीति-सर्व, [ सर्वनि० उ. १. १५३० इति सूत्रेण ] औमादिको व प्रत्ययः, सर्वति वा इति सर्वः, [पा. ३-१-१३४. सूत्रेणाच् ] यत् कोशः-समं सबमित्यमरः, [अ. को. का. ३, सो. २१५३] संपत्तिरिति, पदिच् गतौ [ है. दि. ११३] " संपदादिभ्यः किप्" [पा. वा. ३-३-९४ ] क्तिनोः समावेशश्च-संपद्यत इति संपत्तिः, यत् कोशः- संपत्तिः श्रीश्चेत्यमरः । [अ. को. का. २, लो. १६३१] हेतुरिति, हिंट् गतिवृद्धयोः [ है. स्वा. १०] " कमिमनिगाभाहि. भ्यश्चे "ति [पा. उ. १. ७२ ] तुन्, हिनोतीति हेतुः, यत् कोशः-हेतुर्ना कारणमित्यमरः, [ अ. को. का. १, श्लो. २७१ ] स इति, तनूयी विस्तारे (है. धा. १] (पा. ३. २. १७८ इति सूत्रेण) किप्, (पा. वा. ६. ४.४० इति सूत्रेण) न लोपे (पा.६.१.७५ इति सूत्रेण) तुक्, यद्वा 'त्यजिजितनियजिम्यो डित्' [उ. १. १३] इत्यादि प्रत्ययेन सिद्धः, तनोतीति तत् , सर्वादिस्त्रिलिङ्गः, पुंभावे प्रथमायां " तदोः सः सावन्त्ययो"रि [पा. ७-२-१०६]ति सूत्रात् सः, भवत्विति, भू सत्तायां, [ है. धा. १ ] " आशिषि लिङ् लोटौ" [पा. ३-३-१७३ ] तत्रैव च “ एरुरि "ति [पा. ३-४-८६ ] तेस्तु, शेषं स्वयमेवोझं, भवतु, सततमिति, तनूयी विस्तारे है. धा. १] (नपुंसके भावे ३. ३. ७१ इति सूत्रेण ) क्तः, संतन्यस्ते स्मेति *सततं यत् कोशः * अनुदात्तोपदेश० सूत्रेण न लोपः ‘समो वा. इति सूत्रेण च समो बामलोपः ' इति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31