Book Title: Shanti Shloak Tika Tatha Anyamat Dushanam
Author(s): Vikramvijay
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ३. लो. २३१ ], वचनादलंहारस्तु वर्ण्यपदार्थानामुपमया ताप्याद्रूपकालंकारः,- " रूपकं यत्र साधादर्थयोरभिदा भवेत् समस्तं वाऽसमस्तं वा खण्डं वाऽखण्डमेव चे"ति वाग्भट्टालंकारः, परि. ४. श्लो. ६६] निरवयत्वात् वण्डा, समासयुक्तत्वात् समस्त इति समस्तखण्डरूपकालंकारः, छन्दोऽपि समपादैकादिषड्विंशाक्षरछन्दः, संज्ञासु पंचदशाक्षरपरिमितः, समानपादत्वादिदं समं वृत्तं तल्लक्षणं मालिनी नौम्यौय' 'याष्टा वृषय' [अ. ७. श्लो. १४] इति पैंगलं सूत्रं शेषं स्वयमेवावतारणीयमिति पर्याप्तमनल्पकल्पनया सद्भिः संशोध्य सम्भावनीयमिति पंच व्याख्या विशिष्टं सकल. कुशलेतिशान्तिकाव्यव्याख्यानकं समाप्तिमुपनीतं श्रीचन्द्रविजयेन, श्रीप्रदमस्तु । १. अभेद इत्यर्थः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31