________________
धुः
६४ ठौकरू
६५ त्रौकृङ ६६ ष्वस्कै
६७ वष्कै
६८ मस्कै
६९ तिकै
टिकै
७०
७१ टीकूड ७२ रघिङ
७३ लघिड
७४ अघि ७५ घङ्
७६ माघ
७७
राघृद्द
७८ लाघृड्
७९ द्राघृङ्
श्लाघृक्
८०
८१ बच
८२ लोचङ्
८३ चै
८८ म
८९ मचिङ्
९० पचिङ
९१ टु ९२ तिजौङ
९३ ईजै
९४ ऋजै
}सामर्थे
अर्थः
} गत्याक्षेपे
९८
९९ भ्राजै
१०० व
१०१ अट्टै
गतौ
८४ व
८५ श्वचिङ् } गतौ
८६ क
८७ कचिङ्
९५ ऋजिङ । ९६ भृजङ
९७ एजड
कैतवे च
आयासे च
कत्थने
सेवायां
दर्शने
व्यक्तायां वाचि
बंधने
दीप्तौ च
कल्कने
धारणोच्छ्रायपूजासु च
व्यक्तीकरण
प्रसादे क्षमानिशानयोः
गति कुत्सनयोः
गतिस्थानो जनेषु
भर्जने
दीप्तौ
जैनेंद्रधातुपाठे
हिंसातिकमयोः
सं. धुः
१०२ घट्टै
१०३ स्फुटै
१०४ चट्टै
१०५ गो टै
१०६ लोटे १०७ हुडिङ
१०८ पिडि
१०९ शडिक
११० हिडिङ
१११ कुडिङ्
११२ वडि ११३ मडिङ
११४ वटै
११५ भडिड्
११६ मडिड्
११७ तुडिड्
११८ भुडिड्
११९ चडिङ्
१२० तडिड्
१२१ कडिङ्
१२२ खडिङ्
१२३ हेड्रङ् २२४ वाढङ्
१२५ द्राड्ड्} १२६ धाडृड्
१२७ श्लाड्डू
१२८ पडिङ् १२९ अठिङ् ।
१३० वठिङ्
१३१ मटिङ् १३२ कठिङ्
१३३ मुठिङ्
१३४ एठ
१३५ हे
१३६ गुपौड्
अर्थ:
चलने
विकसने
चेष्टायां
संघात
रुजायां च गत्यनादरयोः
दाहे
वेष्टने
परिभाषायां
शुद्धौ
तोडने
भृतौ
कोपे
ताडने
मदे
मंथे
अनादरे
आप्लाव्ये
विशरणे
श्लाघायां
गतौ
एकचर्यायां
शोके
पलायने ( पालने )
} विबाधायां
गुप्तौ
१३७ तिष्टङ् }स्तुतौ
१३८ ष्टेपृङ्
१३९ तेपृड्
१४० ग्लेपृङ्
कंपे च
दैन्य