Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 18
________________ उलूक-जातक हिमवन्ते सब्बसकुणे सन्निपातापेसि । नानप्पकारा हंसमोरादयो सकुणगणा समागन्त्वा एकस्मिं महन्ते पासाणतले सन्निपतिंसु । हंसराजा 'अत्तनो चित्तरुचितं सामिकं आगन्त्वा गण्हतू' ति धीतरं पकोतापेसि । सा सकुणसंघं ओलोकेन्ती माणवण्णगीव 5 चित्रपक्खुणं मोरं दिस्वा अयं मे सामिको होतू' ति रोचसि । सकुणसंघा मोरं उपसंकमित्वा आहेसु–सम्म मोर, अयं राजाधीता एत्तकानं सकुणान मज्झे सामिक रोचेन्ती तयि रुचिं उप्पादेसीति' । मोरो 'अजापि ताव मे बलं न पस्ससीति' अतितुढ़ियाहिरोत्तप्पं भिन्दित्वा ताव महतो सकुणसंघस्स मज्झे पक्खे पसा10 रेत्वा नच्चितु आरभि, नच्चन्तो अप्पटिच्छन्नो अहोसि । सुवण्णहंसराना लाजतो 'इमस्स नेव अज्झत्तसमुहाना हिरि अत्थि न बहिद्धासमट्ठानं ओत्तप्पं, नास्स भिन्नहिरोत्तप्पस्स मम धतिरं दस्सामिति' सकुणसंघमज्झे इंम गाथं आहः रुदं मनुन रुचिरा च पिहि वेळुरियवण्णूपनिमा च गीवा । 15 व्याममत्तानि च पेक्खुणानि, नन्चेन ते धीतरं नो ददामीति॥ हंसराजा तस्मिं येव परिसमज्झे अत्तनो भागिनेय्यहंसपोतकस्स धीतरं अदासि । मोरो हंसपोतिकं अलभित्वा लज्जित्वा ततो व उहित्वा पलायि । हंसरानापि अत्तनो वसनट्ठानं एव गतो । ७. उलूक-जातक अतीते पठमकप्पिका सन्निपतित्वा एक अभिरूपं सोभग्गप्पत्तं आणासम्पन्नं सब्बाकारपरिपुण्णं पुरिसं गहेत्वा राजानं करिस; चतुप्पदापि सन्निपतित्वा एकं सीहं राजानं करिसु; महासमुद्दे मच्छा आनन्दं नाम मच्छं राजानं अकंसु । ततो सकु पा. पा. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118