Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 65
________________ ५६ पालिपाठावली 6 6 खारेसि । अथ खो सेट्ठि गहपति येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच अपि भन्ते भगवा यसं कुलपुत्त पस्सेय्या ' ति । तेन हि गहपति निसीद, अप्पेव नाम इध निसिन्नं यस कुलपुत्तं परसेय्यासीति । अथ खो सेट्ठि गहपति 'इधे5. व किराहं निसिनो इध निसिन्नं यसं कुलपुत्तं परिसस्सामीति ' हट्ठो उदग्गो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नस्स खो सेट्ठिस्स गहपतिस्स भगवा अनुपुब्बिकथं कथेसि, सेय्यथ ईद -- दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं सङ्किलेस नेक्खम्मे आनिसंसं अकासेसि । अथ खो सेट्ठि गहपति दिट्ठ10 धम्मो पत्तधम्मो विदितधम्मो पारियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथङ्कथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थु सासने भगवन्तं एतदवोच ' अभिकन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथा पि भन्ते निक्कुज्जितं वा उक्कुजेय्य, पटिच्छन्नं वा मग्गं आचिक्खेय, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति' एव15 मेव भगवता अनेकपरियायेन धम्मो पकासितो, 'एसाहं भन्ते भगवन्तं सरणं गच्छामि, धम्मं च भिक्खुसंघं च । उपासकं मं भगवा धारेतु अज्जतम्गे पाणुपेतं सरणं गतं ' ति । सो व लोक पठमं उपासको अहोसि तेवाचिको । अथ खो यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादि यधाविदितं भूमिं पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुच्चि । अथ खो भगवतो एतदहोस : यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिहं यथाविदितं भूमिं पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुक्तं, अभब्बो खो यसो कुलपुत्त हीनायावत्तित्वा कामे परिभुजितुं सेय्यथा पि पुब्बे अगारिकभूतो, यं नूनाहं तं इद्धाभिसङ्कारं पटिप्परसम्भेयं' ति । खो भगवा इद्धाभिसङ्कारं पटिप्परसम्भे सि । अहस खो सेट्ठि गहपति यस कुलपुत्तं निसिन्नं, दिवान यसं कुलपुत्तं एतदवोच माता ते तात यस परिदेवसोकसम्पन्ना, देहि मातु जीवितं ' ति । अथ खो यसो कुलपुत्तो भगवन्तं उल्लोकेसि । अथ खो भगवा सेट्ठि " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118