Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
३७
माखदेव-जातक च्यासि अथ मे आरोचेय्यासीति' । कप्पको पि दीघं अद्धानं खेपेत्वा एकदिवसं रचओ अञ्जनवण्णानं केसानं अन्तरे एकमेव फलितं दिस्वा · देव, एकन्ते फलितं दिस्सतीति ' आरो
चेसि; ' तेन हि मे सम्म तं फलितं उद्धरित्वा पाणिम्हि ठपेहीति' 5 च वुत्तो सुवण्णसण्डासेन उद्धरित्वा रो पाणिम्हि पतिहासि। तदा रओ चतुरासीति वस्ससहस्सानि आयु अवसिंह होति । एवं सन्ते पि फलितं दिस्वा व मच्चुराजान आगन्त्वा समीपे ठितं विय, अत्तानं आदित्तपण्णसालं पविढं विय च मञ्जमानो संवेगं आपजित्वा 'बाल मखादेव , याव फलितस्सुप्पादा व इमे किलेसे जहितुं नास10 क्खीति ' चिन्तेसि । तस्सेवं फलितपातुभावं आवजन्तस्स अन्तो
डाहो उप्पज्जि, सरीरा सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बाकारपत्ता अहेसुं ।
सो · अज्जेव मया निक्खमित्वा पब्बजितुं वदृतीति' कप्पकस्स सतसहम्सुट्टान गामवरं दत्वा जेट्टपुत्तं पक्कोसापेत्वा · तात, मम सांसे 15 फलितं पातुभूत, महलको म्हि जातो, भुत्ता खो पन मे मानुसका
कामा, इदानि दिब्बकामे परियेसिस्सामि, नेक्वम्मकालो मय्हं, त्वं इम रजं पटिपज्ज, अहं पन पब्बजित्वा मखादेवम्बवनुय्याने वसन्तो समणधम्मं करिस्सामीति' आह ।
तं एवं पब्बजितुकामं अमच्चा उपसंकमित्वा · देव, किं तुम्हाकं 20 पब्बज्जाकारणं ' ति पुच्छिम् । राजा फलितं हत्थेन गहेत्वा अमच्चानं इमं गाथमाह
उत्तमङ्गरुहा मरहं इमे जाता वयोहरा। पातुभूता देवदूता, पब्बजसमयो ममा'ति ।।
सो एवं वत्वा तं दिवसमेव रज्जं पहाय इसिपब्बज्ज 25 पबजित्वा तस्मिन् व मखादेवम्बवने विहरन्तो चतुरासीतिवस्सस
हस्सानि चत्तारो ब्रह्मविहारे भावेत्वा अपरिहीनज्झाने ठितो कालं कत्वा ब्रह्मलोके निब्बत्तित्वा पुन ततो चुतो मिथिलायं येव निमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118