Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
सस-जातक
वल्लियं डसित्वा :अत्तनो वसनगुम्बे ठपेत्वा । वेलायं एव खादिस्सामीति' अत्तनो सीलं आवज्जन्तो निपन्जि । सिगालो पि निक्खमित्वा गोचरं परियेसन्तो एकस्स खेत्तगोपिकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिखा ' अत्थि नु खो एत. 5 स्स सामिको ' ति तिक्तत्तुं घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवाय पवेसेत्वा मंससूले च गोधञ्च मुखेन डसित्वा नेत्वा अत्तनो सयनगुम्बे उपेत्वा वेलोयमेव खादिस्सामीति' अत्तनो सीलं आवजन्तो निपज्जि । मकटो पि वनसण्डं पविसित्वा अम्बपिण्डिं आहरित्वा वसनगुम्बे ठपेत्वा · वेलायमेव खादि10 स्सामी'ति अत्तनो सीलं आवजन्तो निपजि । बोधिसत्तो पन
वेलायमेव निक्खमित्वा दब्बतिणानि खादिस्सामी'ति अत्तनो गुम्बे येव निपन्नो चिन्तेसि । मम सान्तकं आगतानं याचकानं तिणानि दातुं न सक्का, तिलतण्डुलादयो पि मय्हं नत्थि । सचे मे सन्तिकं
याचको आगच्छिस्सति, अत्तनो सरीरमंसं दस्सामी'ति । तस्स सील15 तेजेन सकस्स पण्डुकम्बलासलासनं उण्हकारं दस्सेसि । सो आव
जमानो इमं कारणं दिस्वा · ससराज वीमंसिस्सामी'ति पठमं उद्दस्स वसनठानं गन्त्वा ब्राह्मणवेसेन अठ्ठासि । 'ब्राह्मण, किमत्थं ठितोसीति च वुत्ते ' पण्डित, सचे किञ्च आहारं लभेय्यं उपोसथिको हुत्वा
समणधम्मं करेय्यं ' ति । सो ' साधु, दस्सामि ते आहारं ' ति 20 तेन सद्धिं सल्लपन्तो पठमं गाथमाह
सत्त मे रोहिता मच्छा उदका थलमुभता । इदं ब्राह्मण मे अस्थि, एतं भुत्वा वने वसा ति ॥ ब्राह्मणो ' पातो व ताव होतु, पच्छा जानिस्सामी'ति सिगालम्स
सन्तिकं गतो । तेनापि किमत्यं ठितो सीति वुत्ते तथेवाह । 25 सिगालो : साधु दस्सामी'ति तेन सद्धिं सल्लपन्तो दुतियं गाथमाह
दुस्सं मे खेत्तपालस्स रत्तिभत्तं अपाभतं । मंससूला च द्वे गोधा एकं च दधिवारकं । इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118