Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 45
________________ पालिपागवली दळ्हं दळ्हस्स खिपति मल्लिको, मुदुना मुहूँ । साधुम्पि साधुना जति, असाधुम्पि असाधुना । एतादिसो अयं राजा, मग्गा उय्याहि सारथीति' ॥ अथ तं वाराणसिरमो सारथि · अम्भो, किं पन तया अत्तनो 5 रजो गुणा कथिता ' ति वत्वा, ' आमा ' ति वुत्ते, ' यदि एते गुणा अगुणा पन कीदिसा ' ति वत्वा, · एते ताव अगुणा होन्तु, तुम्हाकं पन रजओ कीदसा गुणा' ति वुत्ते, ' तेन हि सुणाहीति' दुतियं गाथमाह अकोधेन जिने कोचं, असाधु साधुना जिने । 10 जिन कदरियं दानेन, सच्चेनालिकवादिनं । एतादिसो अयं राजा, मग्गा उय्याहि सारथीति' ॥ एवं वुत्ते मालकराजा च उभो पि रथा ओतरित्वा अस्से मोचेत्वा रथं अपनेत्वा बाराणसिरञ्जो मम्गं अदंसु बाराणसिराजा मल्लिकरओ नाम । इदंञ्चिदञ्च कातुं वट्टतीति ' ओवाद 15 दत्वा बाराणसिं गन्त्वा दानादीनि पुञानि कत्वा जीवितपरियोसाने सग्गपदं परिग्गहेत्वा अत्तनो अगुणवादिं अदिस्वा व सकनगरं गन्त्वा दानादीनि पुञानि कत्वा जीवितपरियोसाने सग्गपदमेव पूरेसि । २०. मखादेव-जातक अतीते विदेहरढे मिथिलायं मखादेवो नाम राजा अहोसि धम्मिको धम्मराजा । सो चतुरासीतिवस्ससहस्सानि कुमारकीळं तथा ओपरजं तथा महारजं कत्वा दीर्घ अद्धानं खेपेत्वा एकदिवसं कप्पकं आमन्तेसि ‘यदा मे सम्म कप्पक सिरस्मि फलितानि पस्से Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118