Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 27
________________ पालिपाठावली हुत्वा · मतकभत्तं दस्सामी'ति एळकं मारेत्वा अदासि । स्वाह एकस्स एळकस्स घातितत्ता एकेनूनेसु पञ्चसु अत्तभावसतेसु सीसच्छेदं पापुणिं । अयं मे कोटियं ठितो पञ्चसतिमो अत्तभावो । स्वाह ' अज एवरूपा दुक्खा मुच्चिस्सामीति सोमनस्सजातो इमिना 5 कारणेन हसिं । रोदन्तो पन · अहं ताव एकं एळकं मारेत्वापञ्चजातिसतानि सीसच्छेददुक्खं पत्वा अज्ज तस्मा दुक्खा मुच्चिस्समि, अयं पन ब्राह्मणो में मारेत्वा अहं विय पञ्चजातिसतानि सीसच्छेददुक्खं लभिस्सतीति तयि कारुझेन रोदिं" ति । एळक, मा भायि, नाहं तं मारेस्सामीति' । 'ब्राह्मण,किं वदसि, तयि मारेन्ते 10 पि अमारेन्ते पि न सक्का अज्ज मया मरणा मुचितुं 'ति । 'एळक, मा मायि,अहं ते आरक्खं गहेत्वा तया सद्धिं येव विचरिस्सामी'ति । 'ब्राह्मण, अप्पमत्तको तव आरक्खो, मया कतपापं पन महन्तं बलवं'ति । ब्राह्मणो एळक मुञ्चित्वा 'इमं एळकं कस्सचि पि मारेतुं न दस्सामा ति अन्तेवासिके आदाय एळकेनेव सद्धिं विचरि। एळको 15 विसट्मत्तो व एकं पासाणपिटं निस्साय जातगुम्बे गीवं उक्खिपित्वा पण्णानि खादितुं आरद्धो । तं खणं येव तस्मिं पासाणपिट्टे असनि पतिता । एका पासाणसकलिका छिज्जित्वा एळकस्स पसारितगीवाय पतित्वा सीसं छिन्दि । महाजनो सन्निपति । तदा बोधिसत्तो तस्मि ठाने रुक्खदेवता हुत्वा निब्बत्तो । सो पस्सन्तस्सेव तस्स महा20 जनस्स देवतानुभावेन आकासे पल्लंकेन निसीदित्वा । इमे सत्ता एवं पापस्स फलं जानमाना अप्पेव नाम पाणातिपातं न करेग्यु' ति मधुरेन सरेन धम्मं देसेन्तो इमं गाथमाह एवं चे सत्ता जानेय्यु 'दुक्खायं जातिसम्भवो'। न पाणो पाणिनं हजे, पाणघाती हि सोचती ति॥ 25 एवं महासत्तो निरयभयेन तेजत्वा धम्म देसेसि । मनुस्सा तं धम्म देसनं सुत्वा निरयभयभीता पाणातिपाता विरामिंसु । बोधिसत्तो पि धम्मं देसेत्वा महाननं सीले पतिट्रापेत्वा यथाकम्मं गतो । महा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118