Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 69
________________ पालिपाठावली विणायतनं अगति तव तत्य पापिम । तवेव पामिम जिव्हा तव रसा तव जिव्हासम्फस्सविज्ञाणायतनं....प...., तवेव पापिम कायो तव फोट्ठब्बा तव कायसम्फस्सविआणायतनं........., तवेव पापिम मनो तव धम्मा तव मनोसम्फस्सविआणायतनं, 5 यत्थ च खो पापिम नत्थि मनो नत्थि धम्मा नत्थि मनोसम्फस्सविज्ञाणायतनं अगति तव तत्थ पापिमा ' ति । 'यं वदन्ति मम-यिदं ति ये वदन्ति ममं ति च । एत्थ चे ते मनो अस्थि न मे समण मोक्खसीति । यं वदन्ति न तं महं ये वदन्ति न ते अहं । 10 एवं पापिम जानाहि, न मे मग्गं पि दक्खसीति' ॥ अथ खो मारो पापिमा · जानाति मं भगवा, जानाति में सुगतो ' ति दुक्खी दुम्मनो तत्थेवन्तरधायीति । ३३. सुन्दरि-मारणं भगवतो किर भिक्खुसंघस्स पञ्चन्नं महानदीनं महोघसदिसे लाभसक्कारे उप्पन्ने हतलाभसक्कारा अञतित्थिया सुरियुग्गमन15 काले खज्जोपनकसदिसा निप्पभा हुत्वा एकतो सन्निपतित्वा मन्तयिंसु — मयं समणस्स गोतमस्स: उप्पन्नकालतो पट्ठाय हतलाभसकारा । न नो कोचि अस्थिभावम्पि जानाति । केन नु खो सद्धिं एकतो हुत्वा समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कार मस्स अन्तरधापेय्यामा ' ति । अथ नेसं एतदहोसि — सुन्दरिया 20 सद्धिं एकतो हुत्वा सक्कुणिस्सामा ' ति । ते एकदिवसं सुन्दरिं तिथिआरामं पविसित्वा वन्दित्वा ठितं नालपिंसु । सा पुनप्पुन सल्लपन्ती पि पटिवचनं अलभित्वा । अपि नु अय्या केनचि विहे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118