Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
पालिपाठावली ब्राह्मणो ' पातो व ताव होतु, पच्छा जानिस्सामी'ति मक्कटस्स सन्तिकं गतो । तेनापि - किमत्थं ठितो सी'ति वुत्ते तथवाह । मक्कटो · साधु दम्मी'ति तेन सद्धिं सल्लपन्तो ततियं गाथमाह ___ अम्बपक्कोदकं सीतं सीतच्छायं मनोरमं । 5 इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा ति ॥ ब्राह्मणो ‘पातो व ताव होतु' पच्छा जानिम्सामीति ससपण्डितम्स सन्तिकं गतो । तेनापि किमत्थं ठितो सी'ति वुत्ते तथेवाह । तं सुत्वा बोधिसत्तो सोमनस्सप्पत्तो ' ब्राह्मण, सुट्ट ते कतं आहारत्थाय
मम सन्तिकं आगच्छन्तेन, अज्जाहं मया अदिन्नपुब्बं दानं दस्सामि । 10 त्वं पन सीलवा पाणातिपातं न करिस्ससि । गच्छ तात दारूनि
संकड़ित्वा अङ्गारे कत्वा मय्हं आरोचेहि । अहं अत्तानं परिच्चजित्वा अङ्गारगम्भे पतिस्सामि । मम सरीरे पक्के त्वं मंसं खादित्वा समणधम्मं करेय्यासीति तेन सद्धिं सल्लपन्तो चतुत्थं गाथमाह
न ससस्स तिला अत्थि न मुग्गा नापि तण्डुला। 15 इमिना अग्गिना पकं ममं भुत्वा वने वसा ति ॥
सक्को तस्स कथं सुत्वा अत्तनो आनुभावेन एकं अगररासिं मापेत्वा बोधिसत्तस्स आरोचेसि । सो दब्बतिणसयनतो उट्ठाय तत्थ गन्त्वा 'सचे मे लोकमन्तरेसु पाणका अत्थि ते मा मरिसूति वत्वा तिक्खत्तुं सरीरं विधूनित्वा सकलसरीरंदानमुखे दत्वालचित्वा पदुमपुञ्जे 20 राजहंसो विय पमुदितचित्तो अङ्गररासिम्हि पति । सो पन अग्गि बोधिसत्तस्स सरीरे लोमकूपमत्तंपि उण्हं कातुं नासक्खि,हिमगन्भं पविट्ठो विय अहोसि । अथ सकं आमन्तेत्वा 'ब्राह्मण, तया कतो अग्गि अतिसीतलो, मम सरीरे लोमकूपमत्तंपि उण्हं कातुं न सक्कोति । किं
नामे'ति आह । ' पण्डित, नाहं ब्राह्मणो, सक्को अहमस्मि, तव 25 वीमंसनत्थाय आगतो'ति । 'सक्क, त्वं ताव तिट्ठ, सकलो पि चे
लोकसन्निवासो मं दानेन वीमसेय्य नेव मे अदातुकामतं पस्सेय्या' ति बोधिसत्तो सहिनादं नदि । अथ नं सक्को 'ससपण्डित, तव गुणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118