Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 48
________________ महोसधस्स आवाहो सत्तो । इमिस्सा सपरिग्गहअपरिग्गहभावं न जानामि, हत्थमुद्दाय नं पुच्छिस्सामि, सचे पण्डिता भाविस्सति जानिस्सतीति' चिन्तेत्वा दूरे ठितो व मुहिँ अकासि । सा · अयं मे सस्सामिकभावं पुच्छतीति' अत्वा हत्थं विकासेसि । सो अत्वा समीपं गत्वा · भद्दे, का नाम 5 त्वं ' ति पुच्छि । ' सामि, अहं अतीतानागते वा एतरहि वा यं नत्थि तं नामिकाति'। · भद्दे, लोके अमरन्नाम नत्थि, त्वं अमरा नाम भविस्ससीति । ' एवं सामीति ' । ' भदे, कस्स यागु हरसीति' । ' सामि, पुब्बदेवताया ' ति । ' पुब्बदेवता नाम माता पितरो, तव पितु हरिस्ससि म ' ति । एवं भविस्सति सामीति' । 10 · तव पिता किं करोतीति ' । ' एकं द्वे करोतीति' । 'एकस्स द्विधाकरणं नाम कसनं, कसति भद्दे ' ति । ' एवं सामीति' । ' कस्मिं पन ठाने ते पिता कसतीति' । यत्थ सकिं गता न एन्तीति' । ' सकिं गतानं न पञ्चागमनट्ठानं नाम सुसानं, सुसानसन्तिके कसति भद्दे ' ति । एवं सामीति' । ‘भद्दे, अज्जेव एस्स15 सीति ' । ' सचे एस्सति न एस्सामि, नोचे एस्सति एस्सामीति' पिता ते मजे नदीपारे कसति, उदके एन्ते न एस्ससि । अनेन्ते एस्ससीति । । । एवं सामीति' । एत्तकं । भद्दे अल्लापसल्लापं कत्वा अमरादेवी ‘यागु पिविस्सासि सामीति ' निमिन्तसि । महासत्तो ' पटिविखपन्नाम अमङ्गलं' ति चिन्तेत्वा । आम 20 पिविस्सामीति ' आह । सा यागुघटं ओतारेसि । महासत्तो । सचे पातिं अधोवित्वा हत्थधोवनं अदत्वा व दस्सति एत्थेव नं पहाय गमिस्सामीति' चिन्तेसि । सा पन पातिया उदकं आहरित्वा हत्थधोवनं दत्वा तुच्छपाति हत्थे अठपेत्वा भूमियं कत्वा घटं आलो लेत्वा यागुया पुरोसि । तत्थ पन सित्थानि मन्दानि । अथ नं महा25 सत्तो आह किं भद्दे, अतिबहला यागू'ति । ' उदकं न लद्धं सा मीति' । केदारेहि उदकं न लद्धं भविस्सति मझे' ति । सा एवं सामीति ' पितु यागु उपेत्वा बोधिसत्तस्स अदासि । सो पिवित्वा मुखं विक्खालेत्वा · भद्दे, मयं तुम्हाकं गेहं गमिस्साम, मग्गं नो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118