Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 58
________________ चत्तारि पुब्बनिमित्तानि कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरूहि । राजापि पुच्छित्वा हेट्ठावुत्तनयेनेव संविदहित्वा पुन वड़ेत्वा समन्ततो योजनप्पमाणे पदेसे आरक्ख ठपेसि। अपरं पन एकदिवस उय्यानं गच्छन्तो तथैव देवताहि निम्मितं 5 सुनिवत्थं सुपारुतं पब्बनितं दिस्वा ' को नामेसो सम्मा' ति सारथिं पुच्छि । सारथि किञ्चापि बुद्धप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे . न जानाति, देवानुभावेन पन ' पब्बजितो नामेस देवा' ति क्त्वा पब्बजाय गुणे वण्णेसि । बोधिसत्तो पब्बजाय रुचिं उप्पादेल्वा तं दिवसं उय्यानं अगमासि । दीवभाणका पनाहु 10 • चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासीति' २७. महाभिनिक्खमनं तस्मि समये : राहुलमाता पुत्तं विजाता ' ति सुत्वा सुद्धोदनमहाराजा — पुतस्स मे तुहिँ निवेदेथा ' ति सासनं पहिणि । बोधिसत्तो तं मुत्वा · राहुलो जातो, बन्धनं जातं ' ति आह । राजा ' किं मे पुत्तो अवचा ' ति पुच्छित्वा तं वचनं सुत्वा · इतो पट्ठाय 15 मे नत्तु राहुलकुमारो त्वेव नामं होतू ' ति। बोधिसत्तो पि खो रथवरं आरुय्ह महन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि । तस्मिं समये किसागोतमी नाम खत्तियकमा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पतिसोमनस्स जाता इमं उदानं उदा. 20 नेसि--- निबुता नून सा माता, निब्बुता नून सो पिता । निबुता नून सा नारी, यस्सायं इंदिसो पती ति॥ पा.पा. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118