Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text
________________
राजोवाद-जातक
३५ तत्रापि अदिस्वा अन्तोनगरं परिगण्हि, बहिनगरे चतूसु द्वारेसु द्वारगामके परिगण्हि । तत्रापि कच्चि अगुणवादि अदिस्वा अत्तनो गुणकथमेव सुत्वा · जनपदं परिगहिस्सामीति ' अमच्चे रज्जं पटि
च्छापेत्वा रथं आरुय्ह सारथिमेव गहेत्वा अन्नातकवेसेन नगरा 5 निक्खमित्वा जनपदं परिगण्हमानो याव पञ्चन्तभूमि गन्त्वा कश्चि
अगुणवादिं अदिस्वा अत्तनो गुणकथमेव सुत्वा पञ्चन्तसीमतो महामम्गेन नगराभिमुखो येव निवत्ति । तस्मि पन काले माल्लिको नाम कोसलराजापि धम्मेन रज्जं कारेन्तो अगुणगवेसको हुत्वा अन्तोवलञ्जकादिसु अगुणबादि अदिस्वा अत्तनो गुणकथमेव सुत्वा जनपदं परिग10 ण्हन्तो तं पदेसं अगमासि । ते उभो पि एकस्मि निन्ने सकटमग्गे
अभिमुखा अहेसुं । रथस्स उक्कमनट्ठानं नत्थि।। ___ अथ मल्लिकरझो सारथि बाराणसिरञ्जो सारथिं तव रथं उक्कमापेहीति ' आह । सोपि · अम्भो सारथि, तव रथं उक्कमापेहि, इममिं रथे बाराणसिरज्जसामिको ब्रह्मदत्तमहाराजा निसिन्नो' ति 15 आह । इतरो पि · अम्भो सारथि, इमस्मिं रथे कोसलरजसामिको
मल्लिकमहाराजा निसिन्नो, तव रथं उक्कमापेत्वा अम्हाकं रजो रथस्स ओकासं देहीति ' आह । बाराणसिरञ्जो सारथि 'अयाम्पि किर राजा येव, किन्नु खो कातळ ' ति चिन्तेन्तो · अत्थेस
उपायो । वयं पुच्छित्वा दहरतरस्स रथं उक्कमापेत्वा महल्लकस्स 20 ओकासं दापेस्सामीति' सनिट्ठानं कत्वा तं सारथि कोसलरो
वयं पुच्छित्वा परिगण्हन्तो उभिन्नम्पि समानवयभावं ञत्वा, रज्जपरिमाणं बलं धनं यसं जातिगोत्तकुलपदेसन्ति सब्बं पुच्छित्वा, 'उभो पि तियोजनसतिकस्स रजस्स सामिनो समानबलधनयसजाति
गोत्तकुलपदेसा' ति अत्वा, ' सीलवन्ततरस्स ओकास दस्सामी' 25 सो सारथि · तुम्हाकं रो सीलाचारो कीदिसो ' ति पुच्छिति।
सो · अयञ्च अयञ्च अम्हाकं रओ सीलाचारो' ति अत्तनो रओ अगुणमेव गुणतो पकासेन्तो पठमं गाथमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118