Book Title: Mahavira Swami Charitra
Author(s): Nandlal Lallubhai Vakil
Publisher: Muktikamal Jain Mohan Mala

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पेन्द्र श्रेणिनताय दोषहुतभुङ्नीराय नीरागताधीरामद्विभवाय जन्मजलधेस्तीराय धीरात्मने । गम्भीरागमभाषिणे मुनिमनोमाकन्दकीरायसन् मोसीराय शिवाध्वनिस्थितिकृते वीराय नित्यं नमः॥१॥ (न्या. न्या, महामहोपाध्याय श्रीमद् यशोविजयजी.) શ્રી મહાવીર સ્વામીના પાંચ કલ્યાણક. १ च्यवन ४क्ष्या-सा सुह. ૨ જન્મ કલ્યાણક-ચત્ર સુદ ૧૩, ૩ દિક્ષા કલ્યાણક- માગસર વદી ૧૦, (गुती ॥२४ प १०) ૪ કેવળજ્ઞાન કયાણક–વૈશાખ સુદ ૧૦. ૫ નિર્વાણ કલ્યાણક-કારતક વદ ૦)) (शुशती मासे 480))). यस्यज्ञानमनंतवस्तुविषयं, यः पूज्यते दैवत नित्यं यस्यवो न दुनैयकृतः कोलाहलैलृप्यते रोगद्वेषमुख द्विषां च परिषत, क्षिप्ताक्षणायेम सा स भोषीरविभुर्विधूतकलुषां, बुद्धिं विधत्तां मम ॥१॥ ( श्रीमद् महिषेणारी.) For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 701