Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ हरिभद्राचार्यस्य हरिभद्रसूरेजीवनवृत्तविषयकाणि भिन्नमित्रवर्णनानि अनतिप्राचीनेषु, अर्वाचीनेषु च कतिपयग्रन्येषु किम्वदन्तीरूपेणोपलभ्यन्ते । तत्र प्रभाचन्द्रराचिते प्रभावकचरित्रे" हरिभद्रनामको नवमः प्रपन्धः सविशेषमुल्लेखयोग्यः । राजशेखरसूरिप्रणीते प्रबन्धकोषापरपर्याये चतुर्विशतिप्रबन्धेऽपि अस्य विदुषश्चरितवर्णनं प्राप्यते । एवं भद्रेश्वरनामकैकपुरातनाचार्यलिखित- 'कथावली' नाम्नः प्राकृतभापामयबृहचरग्रन्थस्यावसानेऽपि अस्य सूरेः संक्षिप्ता जीवनकथा दैश्यते। तथैव, मुनिचन्द्राचापविरचितोपदेशपदटीकापौन्ते, सुमतिमणिगुम्फिबगणधरसार्द्धशतकीयबृहव्याख्यायां चास्य जीवनदृचविषयकः कियन्मात्र उल्लेखः कृतो दृश्यते। एतेषां सर्वेषां ग्रन्थानामवलोकनेन प्रादुर्भूनाद् निष्कर्षाद् हरिभद्रजीवनाविषयमेतावद् वृत्तं तु विश्वसनीयं प्रतिभाति यत्-स हि महात्मा पूर्वावस्थायां लब्धप्रतिष्ठः, सर्वशास्त्रनिष्णातः, वेदानुयायी ब्राह्मण आसीत् । निवासस्थानं चैतस्य चित्रकूटोऽस्ति स्म । याकिनीमहत्तरानाम्न्या एफस्या विदुष्या जैनश्रमण्याः समागमेनास्य परमाईती श्रद्धा प्रादुरभूत् । तस्या एव भगवत्याः सदुपदेशादेष जैनी दीक्षा स्वीचकार । यतिधर्मस्वीकारानन्तरमल्पीयसैवानेहसा श्रमणसवाधिषतित्वं माप्तः स मुनिवरो नानादेशविहरणेन जैनशासनं प्रभावयन् , विविधशास्त्रविरचनेन च जैनप्रवचनं प्रकाशयन् स्वजीवितं सफलयांचकार । पूर्वश्रुतधरसङ्कलितान् प्राकृतभाषामयान् जैनागमान् मन्दमतिमनुष्यैर्दुरवगमान् मत्वा १. Peterson's 3rd Report on Sanskrit Mss. p. 202, and Weber, p 786. ११ अस्य रचनासमयः वि० सं० १३३४. १२ अस्य रचनासमयः वि. सं. १४०५. १३ अस्याः प्रणयनकालो न ज्ञातः, परन्तु उक्तप्रभावकचरित्रात् प्राचीना, विक्रमीयद्वादशशताम्यो विरचिता सम्भाव्यते । अस्याः प्राचीनो हस्तलेखो अणहिलपुरपट्टने दृष्टवरोऽस्माभिः। १४ इयं टीका वि. सं. ११७४ वर्षे समाप्तिमगमत् । एतट्टीकाप्रान्ते हरिभद्रजीवनवृत्तबाएकः संक्षिण उल्लेख एतादृशः-'यः ( हरिभद्राचार्यः ) किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपाठताgण्याकरणः सर्वदर्शनानुयायितर्ककर्कशमातमतामग्रमण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध-चक्किदमं हरिपणमं-' इत्यादिगाथासूत्रो निजनिपुणोहापाहयोगेऽपि कथमाप स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनमद्रा (टा ?)चार्यपादमूलमवसर्पनन्तरा जिनबिम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुचारित - 'बपुरव नवाचष्टे-' इत्यादिश्लोकः सरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमपपरसमयशलतामनाय महत प्रवचनवात्सल्यमवलम्ग्यमानश्चर्तुदशप्रकरणशतानि चकार ।' १५ अस्या बृहदव्याख्याया रचनासमाप्तिः वि. सं. १२९५ वर्षेऽभत । २. समयदेवनाम्ना सुप्रसिद्धन नबालीवृत्तिकारणाचार्येण पञ्चाशकप्रकरणटीकाप्रारम्भे हरिभद्रसरः मशंसापर एतादृश उल्लेखः कृतः--"यह हि विस्फुरभिखिलातिशपामनिपमाकालाबालमह दपटलावलुध्यमानमाहिमान, नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमनन्यसातारतारकामिकरे, पारजनगदिताममाम्बरे पढतमबोधलोचमतया मुगृहीतनामधेयो भगवान श्रीहरिभत्रमूरि:-" मेमो. बेजान केचिदस्य सूरेः पूर्वगतझानगातत्वमपि झापयन्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24