Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
हरिभवाचार्यस्थअस्मन्मतेन तु हरिभद्रनिर्देशसूचितो धर्मोत्तरः प्रसिद्धधर्मोत्तरात्कश्चिदपरः पुरातनो धर्मोत्तरः सम्भाव्यते । एतत्सम्भावनापरिपोषकं पुनर्धर्मोत्तरनामकव्यक्तिद्वयसूचनपरमेकं स्पष्टं प्रमाणमपि प्राप्तमस्माभिः। तथा हि
सुप्रसिद्धजैनतार्किकवादिदेवसूरिनाम्ना आचार्येण स्वरचित ' स्याद्वादरत्नाकर' नामके प्रतिष्ठिते तर्कग्रन्थे प्रथमे परिच्छेदे “ स्वपरव्यवसायि ज्ञानं प्रमाणम् " इत्यस्य द्वितीयसूत्रस्य व्याख्यायां लक्ष्य-लक्षणवाचकशब्दयोर्विधेया-ऽ विधेयतामीमांसावसरे प्रसिद्धधर्मोनरस्य तद्विषयका विचाराः सविस्तरं प्रत्यालोचिताः । तत्र चायं धर्मोत्तरोधर्मकीर्तिकृत 'न्यायविनिश्चय'-'न्यायबिन्दु' प्रकरणयोन्योख्याकारत्वेनोपवर्णितः, उद्धृतानि च तत्कृतव्याख्यामध्यतः कानिचिद् अवतरणवचास्यपि । तत्रैव पुनरेतस्य धर्मोत्तरस्प 'वृद्धधर्मोत्तरानुसारी' इति, 'वृद्धसेवापसिद्धः' इति च विशेषणे अपि दत्ते दृश्यते । प्रान्ते च एष वृद्धधर्मोत्तरविचाराधरीकारकत्वेन उपालभ्यताऽपि । "
५३ एतदर्थसूचका वादिदेवमरिकृता उल्लेवास्त्वतादृशाः(१). अत्राह धर्मोत्तरः-लक्ष्यलक्षणभावविधानवाक्ये लक्ष्यमनूद्य लक्षणमेव विधीयते । लक्ष्यं प्रिसिद्ध
भवति ततस्तदनुवाद्यम् , लक्षणं पुनरप्रसिद्धामति तदिधेयम् । अज्ञातज्ञापनं विधिरित्यभिधानात् । सिद्धेत लक्ष्यलक्षणभावे लक्षणमनूद्य लक्ष्यमेव विधीयत इति ।'(स्याहादरत्नाकरः, पृ.१.) (२) साधो ! सौगत ! भूभर्तुधमकीतनिकेतने । व्यवस्था कुरुषे ननमस्थापितमहत्तमः ॥ सहि महात्मा (धर्मकीर्तिः)विनिश्चये (न्यायविनिश्चये) प्रत्यक्षमेकम्, न्यायबिन्दौतु प्रत्यक्षानमाने दे अप्यप्रसाध्यैव तहक्षणानि प्रणयति स्म । किंञ्च, शन्दानित्यत्वासद्धये कृतकत्वमसिद्धमपि सर्वउपन्यस्य पश्यात् , तत्सितिमभिदधानोऽपि न लक्षणस्य तामनुमन्यसे इति स्वाभिमानमात्रम् । अपि प, प्रत्यक्षलक्षणव्याख्यालक्षणे लक्ष्यलक्षणभावविधानवाक्ये ' इत्यादिना लक्षणस्यैव विधिमाभ. पिसे विधेरेवापराधान बुद्धः, यतो 'न्यायविनिश्चयटीकायां स्वार्थानमानस्य लक्षणे तत्कथं त्रिरूपछिनमाहिण एव दर्शनस्य नानुमानत्वप्रसङ्गः' इति पर्यनुयुजानः । एतदेव सामर्थ्याचं दर्शयति यदमुमे येऽर्थे ज्ञानं तत्स्वामिति । इत्यनुमन्यमानश्वानमापयास स्वयमेव लक्ष्यस्यापि वीधम् । स्पष्टमेधाभिरभास र न्यायबिन्दुवृत्तौ एतस्यैव लक्षणे " त्रिरूपा लिलाद्यदनुमेयालम्बनं ब्रानं तत्स्वार्थमनुमाममिति" (न्यायबिन्दुटीका, पिटर्सनसंपादिता; पृ० २१)विनिश्चयटीकायामेव च परार्थानुमानलक्षणे "त्रिरूपस्य लिङ्गस्य यदाख्यानं तत्परार्थमनुमानामिति । " च व्याचक्षाणः, इत्यक्षण्णं ते वैचक्षण्यमिति।' (स्याद्वादरत्नाकरः, पृ० १०.) 'अपि च भवद्भवनसूत्रणासूत्रधारो धर्मकीतिरपि न्यायविनिश्चयस्याद्य-दितीय-तृतीय-परिच्छेद "प्रत्यक्ष कल्पनापोडमभ्रान्तमिति ।१। “तत्र स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थट्टगिति ।।" " परार्थमन
मानंद स्वार्थप्रकाशनामिति ।३।" त्रीण लक्षणानि; "तिमिराशुभ्रमणनीयानसंक्षोभाधनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षामिति । १।" " त्रिलक्षणाल्लिकाद्यदनुमयेऽर्थे झानं तत्स्वार्थमनुमाममिति ।।" " यथैव हि स्वयं त्रिरूपाल्लिङ्गतो लिङ्गिनिसानमुत्पनं तथैव परत्र लिनिशानोत्पिपादायिषया त्रिरूपलिलाख्यानं परार्थमनुमानमिति । ३।" च व्याचक्षाणो लक्ष्यस्यैव विधिमन्वकीतयत् । तथा " लक्ष्यलक्षणभावविधानवाक्ये" इत्युपक्रम्य लक्षणमेव विधीयत इत्यभिधानः कर्ष
न स्ववचनाविरोधमवबुध्यसे ।' ( स्याद्वादरत्नाकरः, पृ० ११) (४)बलदेवबलं स्वीयं दर्शयन निदर्शनम् । वृद्धधर्मोत्तरस्यवं भावमत्र न्यरूपयत् ॥ ( स्याहादरत्नाकरः, पृ० ११)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 18 19 20 21 22 23 24