Book Title: Haribhadracharyasya Samay Nirnay Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 7
________________ समयनिर्णयः । अनेनावतरणेनेतदवभासते - श्रीहरिभद्राचार्यः सिद्धधर्मबोधकरो गुरुरभूत् । तल्लतां च प्रसिद्धतरां ' ललितविस्तरा' नानी चैत्यवन्दनसूत्रवृत्ति सिद्धर्षिः स्वकृत एव निर्मितां दर्शयति । ___ अनेनोल्लेखनास्माभिः कल्यते यत्-एतत्कथनमवलम्ज्यैव राजशेखरेण प्रबन्धकोषे, मुनिसुन्दरेग उपदेशरत्नाकरे, रत्नशेखरेग च श्रादप्रतिक्रमगसूत्रवृत्त।" सिद्धर्षिहरिभद्रशिष्यत्वेन वर्णितः। एवं पडीवालगच्छेत्यायामेफस्यां प्राकृतपट्टावल्यामपि' सिद्धर्षि-हरिभद्रयोः समसमयवर्तित्वं लिखितं समुपलभ्यते। २६ [ सिद्धपिः विशेषतर्कान् जिर्णोद्धान्तिकं विममिपुर रूनवादीत् । प्रेषयतात् बौद्धपार्चे । गुरुभिक्तिम-तत्रमा गाः. मनःपरावर्ती भावी। ऊचे--युगान्तेऽपि नैवं स्यात् , पुनर्गरवः प्रोचुःतब मतः परावस्यसे चेत् तदाऽस्मद्दतं वेवमाऽऽगत्यास्मभ्यं ददीथाः । उररीचके सः । गतस्तत्र पठितुंलाः । सवटितैस्तत्कुतः परावर्तितं मनः । सहोक्षां ललौ। वे दातुमुपश्रीहरिभवं ययौ। नैगि आगरछन् मटितः। एवं वेदय प्रदानेन पहिरेयाहिराः २१ दाविंशवेलायां गुरुभिश्चिन्तितम्-मास्य बराकस्य आयुःक्षयेग मिव्यादटित्वे मृतस्य दीर्घभवभ्रमणं भून् । पुनरपि २१, वारं वादै जितोऽसौ अधुना वारेनालन् । ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतको कृता । तदागमे पुस्तिका पादपीठे मुक्त्वा शरवो बाहिरणः । तत्पुस्तिकापरामा बेधिः सम्यक् । ततस्तुधो निधन मनाः प्राह - ‘ननोऽस्त हरिभद्राय तस्मै प्रवरसूरये । मदर्य निर्मिता येन वृत्तिललितविस्तरा ॥" २७ 'ये पुनः कुगुवादिसङ्गत्या सम्यग्दर्शन-ज्ञान-चारित्राणि वमन्ति ने शुभधर्मवासं प्रतीत्य वाम्याः । योद्धसत्यकोवशीतकरयोऽह द्धमत्यागिश्रीहरिभवतरािशयपश्चात्तपनललितविस्तरामतिहदश्री. सिद्धवत् ।' २८ ‘मिय्यादृटिसंस्लवे हरिभद्र परिशिष्य.सद्ध बुतिम् । स सौगतमतरहस्यनर्मप्रहणाथै गतः। तत. स्तभावितोसुरुदत्तवचनन्बामत्कापनायाऽऽगतो गुरुभिबोधितो बौद्धानामपि दत्तवचनत्वान्नुत्कलापनाय गतः । पुनस्तैभवितः । “बर्मकाबैंशतिवारान् गतामतमकारीति । तत्प्रतियोधनार्थ गरु कृतललितविस्तराख्य शकस्तववृत्त्या दुढं प्रतिबुद्ध. श्रीगुरुसा तस्थो । इति । २९ 'गग्मायरिआ य एकया सिरीमापुरे गया। तत्थ धनो नाम तिही जिगसावओ | तस्स मिहे सिद्धो माम रायपुत्तो। सो गग्गरिसआयरिएणदिक्खिओ। अईव नबुदिओ अग्णया भग्णइअओ परं तकं अत्थि णबा ! दुग्गायरिपण ( मग्मायरिपण ? ) कहिअं-बुद्धमए अस्थि । गंतुमाढतो । गग्गरिसणा कहिअं-मा गच्छ, सद्धाभंसो भावी। तेण कहि अं-इस्थ आगमिस्सानि । मओ, सम्मत्तहीणो आगओ। दुग्गा ( मग्गा) यरिएण बोहिओ पुणो मओ । एवं पुणो पुगों ममणागमणं । तदा गग्गायारपण विजयाणंदररिपरंपरासीसो हरिभदायरिओ महत्तरो बोहमयआणगो बुद्धिमतो विण्णविओ-सिद्धो ण ठााते। हरिभहेण कहिअंकोवि उबाओ (फमा उबाय) करिस्सामि। सो आगओ बाहिओ ण ठाति । ताचे हरिभद्देण बोहणत्यं ललिअविधरा बिसी रइआ नकमंथरा । हरिभद्दी (हेण णिअकालंणशा मग्गायारेयस्स समाप्पआ अगतगेग देवयं तो। तओ कालंतरण आगआ | मग्मेण दिग्णा । सो बि हो अहो! अपांडेओ हारमहगुरू। स. म्म पडिबमो जिणबयणे भावियपा उम्मतवं चरमाणो बिहरह।' Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24