Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ समयनिर्णयः। ग्धप्रमाणबलात् सिद्धर्षिसमसमयवर्तित्वमपि न सिद्धयति । इत्थं चास्मदुपझं वृष्टीयाष्टमशताब्दीवर्तित्वमेव तस्य महामतेर्निष्पत्यूहं स्थिरीभवति । न खल्वेवं केवलमनुमानसिद्धः कुमारिलसत्तासमय एवास्मत्कृतस्यास्य निर्णयस्य मूलाधारभूतं प्रमाणम् , किन्तु साक्षाद् हरिभद्रसूरेः सकाशात् संप्राप्तप्रमाण न्यायशास्त्रपाण्डित्यस्य तच्छिष्यीभूतस्यैकस्य विदुषस्तद्विषयकं कथनमपि मुख्यमस्ति । ननु कोऽसौ विद्वान् ? किं पुनस्तत्कथनम् ? इति चेदुध्यते-स एव पूर्वनिर्दिष्टो दाक्षिण्यचिनापरनामा उद्योतनसूरिहरिभद्राल्लब्धन्यायविद्यो विद्वान् , कथनं पुनस्तस्या एव कुबलयमालाकथायाः प्रशस्तिग्रथितम् , इति। तत्कथाभशस्तौ कथाकारेण स्वपारचायकमावश्यकं कियद् वर्णनं कृतमस्ति तत्र हरिभद्रस्यापि निर्देशः सविशेष दृष्टिगोचरतामुपयाति । किश्चिद् विस्तृताऽपि सा प्रशस्तिरत्युपयोगित्वात् , अद्यावधि पुराविद्भिरदृष्टपूर्वत्वाचात तावत् समुद्रियते १ अत्थि पयडा पुरीणं पव्वइया नाम रयणसोहिल्ला । तत्य ट्ठिएण भुत्ता पुहई सिरितारसाणेण ॥ २ तस्स गुरू हरियत्तो आयरिओ आसि गुत्तवंसीओ। तीए नयरीए दिनो जिण-निवेसो तहिं काले ॥ ३ [ तस्स ] बहुकलाकुसलो सिद्धन्तवियाणओ कई दक्खो । आयरिय-देवगुत्तो अज्जवि विज्ज(त्थरए [से] कित्ती ॥ ४ सिवचन्दगणी अह महयरो त्ति सो एत्थ आगो देसा । सिारेभिल्लमालनयरम्मि संठिओ कप्परुक्खो व्व। ५ तस्स खमासमणगुणो नामेणं जक्खदत्तगाणिनामो । सिस्सो महइमहप्पा आसि तिलोए वि पयडजसो । ६ तस्स य सीसा बेहुया तव-वीरिय-लद्ध-चरण-संपण्णा । रम्मो गुज्जरदेसो जेहिं कओ देवहरएहिं ॥ ७ आगासवप्पनयरे वडेसरो आसि जो खमासमणो । तस्स मुहदसणे चिय अवि पसमइ जो अहव्वो वि ।। संस्कृतच्छाया. १ अस्ति प्रकटा. पुरीणां पर्वतिका नाम रत्नशोभावती । तत्र स्थितेन भुक्ता पृथ्वी श्रीतोरसाणेन ॥ २ तस्य गुरुहरिदत्त आचार्य आसीद गुप्तवंशीयः। तस्यां नगयों दत्तो जिननिवेशस्तस्मिन् काले॥ ३ तस्य बहुकलाकुशलः सिद्धान्तविज्ञायकः कावर्दक्षः । आचार्यदेवगुप्तोऽद्यापि विस्तरति यस्य कीर्तिः॥ ४ शिवचन्द्रगणी अथ महत्तर इति सोऽत्रामतो देशात् । श्रीभिल्लमालनगरे संस्थितः कल्पवृक्ष इव ॥ ५ तस्य क्षमाश्रमणगुगो नाम्ना यक्षदत्तगाणनामा।शिष्यो महातिमहात्मा आसीत् त्रिलोकेऽपि प्रकटयशाः॥ ६ तस्य च शिया बहकास्तपो-वीर्यलब्धचरणसम्पन्नाः। रम्यो गुर्जरदेशो यैः कृतो देवमूहकैः ॥ ७ आकाशवप्रनगरे वटेश्वर आसीत् यः क्षमाश्रमणः । तस्य मुखदर्शनेनैवापि प्रशाम्यति योऽभन्योऽपि॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24