Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ woojepueuquebeueun MM eins ejeun-Jepueuquerg wemseweypns awjus हरिनाचार्यततदर्य विहाय न कश्चिदपरोऽर्थोऽत्र सङ्घटते । पुनः, एतद्भावार्थसंवादि कथनं कथामागेऽपि प्रथमे प्रस्ताव स्पष्टतया लिखितं दृश्यते । यथा " ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समत्तोऽपि मदीयवत्तान्तः । स्वसंवेदनसिद्धमेतदस्माकामति ।" अस्मिअवतरणे सिद्धर्षिणा 'ये च मम सदुपदेशदायनो भगवन्तः सुरयः' इत्यादिवाक्येन उपनयरूपेण यस्य 'धर्मबोधकर ' सरेर्वर्णनं कृतम् , तद् हरिभद्राचार्य ने लक्ष्योकृत्य; इति प्रशस्तिगतेन हरिभद्रप्रशंसात्मकेन प्रथमपद्येन ('आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाघे निवेदितः । इत्यनेन ) स्पष्टमवगम्यते । पुनश्चावेवावतरणे 'कालव्यवहितरनागतमेव' इत्यादि-वाक्यगतेन 'कालन्यवहितः' इति, 'अनागत' ही च पदव्येन. क्रमशः सदुपदेशदायिनां स्वाभिमा रोणां स्वस्मात् सुदूरपर्ववर्तित्वम् , स्वस्य च व्यवहितं तदुत्तरवर्तित्वं स्पष्टमेवावेदितम् । __ एवं चोक्तः सिदरेव वचोभिः 'सिद्धर्षि-हरिभदौ न समकालवलिनी, किन्तु तयोर्मध्ये कालकृतं किमपि व्यवधानमवश्यमासीत् ।' इति निर्विवाद सिद्ध्यति । किच, तपोईयोः समकालवर्तित्वाभावनिश्चायकमधिकं स्पष्टमन्यत् प्रमाणं प्राकृतभाषानिवदायां 'कुवलयमाला' नाम्न्यां बृहत्या कथायामुपलभ्यते । इयं च कथा दाक्षिण्यचिह्नोपनाना उद्योतनरिणा विरचिता । अस्या रचना, एकदिवसन्यूने सतशतीतमे शकीये संवत्सरे-अर्थात् ६९९ ३३ उपमि० पृष्ठ ८. पंक्ति । ३४ पतस्याः कथाया उल्लंखः प्रभावकचरित्रेऽपि सिद्धर्पिप्रवन्धे समुपलभ्यते । तत्र, अस्याः कर्ता पाक्षि ण्यचिन्हमूरिःसिरुवन्धुत्वेनोपवर्णितः।सिद्धः स्वकीयायाः कथायाः प्रणयनेऽपि.इयमेव कथा निमित्तीभूताऽभूत्, इत्यपि तत्र स्पर्धनिर्दिष्टमास्त । चरित्रकारस्यैतत्कथनं वयं सम्यग् नाबगच्छामः । पतः कुवलयमाला-उपमितिभवप्रपञ्चयोईयोः कथयो: प्रशस्तिगताभ्यां समयज्ञापकाभ्यां निदेशाबां स्पष्ठमेव ज्ञायते-एत् तयोः कथयो रचनासमये साविंशत्यधिकशतवर्षप्रमाणं म्यवधानमासीत्। प्रभावकचरित्रस्थ एतद्विषयक उल्लेख ईदृशः" सूरिदाक्षिण्यचन्द्राख्यो गुरुभ्रातास्ति तस्य सः । कथां कुवलयमालां पके शृङ्गारनिर्भराम ॥ किञ्चिसिद्धकृतग्रन्थसोन्प्रासः सोऽवदत्तदा । लिखितैः किं नमो ग्रन्थस्तदवस्थागमाक्षरः ॥ शानं श्रीसमरादित्यचरितं कीत्यते भवि । यदसामिप्लुता जीवाः भुत्तढाच न जानत ॥ अथोत्पत्तिरसाधिक्यसारा किञ्चित्कथाऽपि मे । अहो ! ते लेखकस्यव प्रन्थः पुस्तकपूरणः ॥ अथ सिद्धकविः प्राह मनो दुनोपि नो वरम् । वयोऽतिक्रान्तपाठानामीदृशी कविता भवेत् ॥ का स्पर्धा समरादित्यकविखे पूर्व सूरिणा । खद्योतस्येव सूर्येग मादृग्मन्दमतेरिह ॥ इस्थमुद्दाजतस्वान्तस्तनासौ निमम बुधः । अन्यदुजोषसम्मा प्रस्तावाष्टकसम्भृताम् ॥ म्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकार्थतां विदुत्तमाङ्गविधूननीम् ॥ अन्धं प्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति सोऽस्य ग्याल्यातृविरुदं ददौ ॥" प्रभावकरित्रम् . पृष्ठ २०१-०२ डॉ. याकोबीमहाशयेनपा श्लोकानां पुनराग्लभाषायां विपरीत पवाऽनुवादः कृतः। तेन वि इवलयमालाकथां सिद्धपरेव कृतित्वेन विज्ञाय तदनुरूप पदाथों विसिवः ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24