Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ समयनिर्णयः। . तदुपकारचिकीर्षया सर्वतः प्रथमं गिर्वाणगिरा तान् विवरीतुमयमेव महर्षिरुपक्रमं कृतवान् । तदीयानां सर्वेषां ग्रन्थानां सूक्ष्मोक्षिकथा प्रत्यवेक्षणेन ज्ञायते यत्-स महामनाः प्रकृत्या प्रशमरसपरिपूर्णः प्रवृत्या च स्पृहणीयगुणगण आसीत् । इत्यलं प्रासङ्गिकेन । ____ अथ प्रकृतमनुसरामः । तत्र तावदेतद् विचारणीयम् , हरिभद्रसमयविषये केषु केषु जैनग्रन्थेषु कीदृशा उल्लेखाः समुपलभ्यन्ते ?, कानि कानि प्रमाणानि तेषामुल्लेखानां साधक-बाधकानि सन्ति ?, उपर्युक्तैः डॉ. याकोबीप्रभृतिभिः पण्डितैश्च हरिभद्रसत्तात्वेन कः समयः स्थिरीकृतः १ सोऽपि सुनिश्चितः सान्दग्धो वा? इति । एतानेव प्रश्नान क्रमशः सविस्तरं विचारयामः । अत्र खलु हारभद्रसमयसचिका प्राधान्ये केव अज्ञातकर्तका प्राकृतगाथा यत्र तत्र ग्रन्थे, निबन्धे वा संप्राप्यते। सा च सर्वतः प्रथमं 'प्रबन्धचिन्तामणि' नामकप्रसिद्धैतिहासिकग्रन्थपणेतुराचार्यमेरुतुङ्गस्य ‘विचारश्रेणि' नासकैकनकालगणनाविचारात्मके लघावप्युपयुक्त निबन्धे दृष्टिपथमवतरति । यथापंचसए पणसीए विक्कमकालाउ झत्ति अथमिओ । हरिभद्दसूरिसूरो भविआणं दिसउ कल्लाणं॥ [पश्चशते पश्चाशीती विक्रमकालात् झटित्यस्तमितः । हरिभद्रपुरेसर्यो भव्यानां दिशतु कल्याणम् ॥] अस्या गाथाया अयं भावः-पश्चाशीत्यधिकपञ्चशततमे विक्रमाब्दे हरिभद्रसरिः स्वर्ग गत इति । इयमेव गाथा प्रद्युम्नमारगी विचारसारप्रकरणे, समयसुन्दरगागनों च 'गाथासहस्री' नामकप्रबन्ध समुद्वृताऽस्ति । एतस्या एव गायाया आशयमादाय कुलमण्डनरिणा विचारामृतसङ्ग्रहे, धर्मसागरोपाध्यायेन च तपागच्छपट्टावल्यां लिखितमस्ति यत-महावीरनिर्वाणानन्तरं पञ्चपश्चाशदायके सहत्रतमे वर्षे व्यतोते हरिभद्राचार्यो दिवं गत इति । एवमेवास्या गाथाया अवतरणमाशयानुसरगं वा अन्येव बनेकेषु स्थलेषु कृतं दृश्यते । १७ मेरुताचार्येण प्रबन्धचिन्तामाणि' ग्रन्थः वि० सं० १३६१ वर्षे समाप्तं नीतः। १८ अस्मत्वाऽस्य निबन्धस्यैकः षट्पत्रात्मकः प्राचीनो हस्तलेखोऽस्ति, तस्य तृतीयपृष्ठ इयं गाथाऽस्ति। १२ वस्तुत इयं गाथा मेरुताद विशेषप्राचीनास्ति, परन्तु तत्कर्तुर्नाम-समयादयो न ज्ञायन्ते, अतो. मेरुतुङ्गाचायादेव तस्या आविर्भावः स्वीक्रियते ।। २० अस्य सुरेः सत्तासमयो न ज्ञातः, कदाचित् , मेरुतुङ्गवदयमपि चतुर्दशशताब्द्यामेव जातो भवेत् । २१ अयं विद्वान् विक्रमीयसनदशशताब्दीमध्यवर्ती। २२ वीरनिर्वाणात् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नम् , श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्षेदिवं प्राप्ताः ' विचारामृतसंग्रहः । २३ · श्रीवीरात् १०५५ विक्रम ५८५ वर्षे याकिनीसुनुः श्रीहरिभद्रसरिः स्वर्गभाक निशीथ-बृहत्कल्पभा. ज्या-ऽऽवश्यकनियुक्त्यादिचूर्णिकाराः श्रीजिनदासमणिमहत्तरादयः पूर्वगतश्रुतधरश्रीप्रद्युम्नक्षमाश्रमणादिशिष्यत्वेन हरिभद्रतः प्राचीना एव यथासम्भवकालभाविनो बोध्या:।'-तपागच्छपहाबली। २४ यथाऽनेकेव जीर्णपत्रषु निम्नलिखिता माथा दरीदश्यते 'वीराओ वयरो वासाण पणसए दससएण हरिभद्दो। तेरसहिं बप्पभट्टी अहहि पणयाल बलहिखओ।" Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24