Book Title: Haribhadracharyasya Samay Nirnay Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 2
________________ हरिभद्राचार्यस्थण्डितैरपि यथासमयं प्रसंगवशात निजानिजलेतेषु प्रस्तुतविषयस्योपरि न्यूनाधिका विचाराः कुता दरीदृश्यन्ते। किन्तु तेषु सर्वेषु डॉ. याकोब महाशयस्य परिश्रमो विशेषेणोल्लेखनीयः । तेनैव सर्वतः मान, हरिभद्रसमय चकानां पुरातनोल्लेखाना सत्यत्वे सन्देहः प्रकटीकृतः । भावनगरवास्तव्येन मोतीचन्द-गिरधरकापडियानामकनगृहस्थेन १९०५ वृष्टाब्दे केषुचित प्रश्नेषु रुतेषु सत्तु याकोब महाशयेनास्मिन्दिपये एनरपि सविशेषमहापोहः कतमारब्धः। तदहापोहजन्यश्च निष्कर्षः, न स्वसम्पादित * उपमितिभवप्रपञ्चा' नामककथाग्रन्थस्य आंग्लभाषामय्यां प्रस्तावनायां लिपिबद्धः । अतैवान्तरे महामहोपाध्याय त्रीसतीशचन्द्रविद्या भूषणमहाशयोलाखतमांग्लभाषाम्य ' मध्यकालोनभारतीयन्यायशास्त्र तहास (History of the Medieval school of Indian Logic ) नामकमुपयुक्तं पुस्तकं प्रसिद्धनायातम् । तत्र विद्या पणमहाशयेनान्यान्यजैन यायकाना व हरिभद्रसुरेरपि समयविषये स्वीया विचारः प्रदशितोऽस्ति । परन्तु स महाशयः स्वृष्टीयद्वादशश श्रीसमुद्भयेन समाननामधेयनान्येन हारेभद्रेण साई प्रस्तुतहारभद्रीयकतिपयकृतीनां सम्बन्धमा योज्य प्रकृतविषयी विपर्यासकरणमन्तरा नान्यों कांचिद ज्ञातव्यवार्तामस्म न ज्ञापितवान् । अग्रे मदर्शायामना गानां प्रस्तुतहरिभद्रकर्तृकानां प्रसिद्धानां प्रमाण बन्यानां न:मान्याप तेन महाशपेन स्वकीयानेबन्ये नोल्लासतानि । अत एतदेव प्रतीयते-प्रस्तुतहारभद्रावहितावशालसाहित्यविषयः स्वल्पोऽपि पारचयो विद्याभूषणमहाशयेन प्राप्तं नाशक्यत । एवं-'दिग्नागीयन्यायप्रवेशस्योपरि हारभद्रीया त्तिः (Pignaga', Nyayapravesh and Haribhadra's Cominentary on it ) एतनामके निवन्ये रूध्यदेशवास्तव्येन डॉ. मिरोनोमहाशयेनापि प्रस्तुतविषया काचिद् मीमांसा कृताऽस्ति । यद्यपि पर्वसचितानुसारेण डॉ. याकोबीमहाशयन एतस्मिन् विषये कतिपयानां प्रमाणानां साधकबाधकभावं सविशेष परामृश्य कियन्तो नवीना विचाराः पुरस्कृताः । तथा, हरिभद्रीयसमयसुचके प्रचलिते प्रवादे बलवतीः शङ्काः समुपस्थाप्य यथास्वमति निर्णयोऽपि प्रकटीकृतः। किन्तु हरिभद्रविरचितान समस्तान् ग्रन्थान : श्मदृष्टयाऽवलोक्य तेषु लभ्यमानान्यान्तरप्रमाणाने गवेपयितुं तेन स्वल्पमपि न चेष्टितम् । तत एव च स पुरातत्त्वज्ञः स्वमतसमर्थनाय निश्चयात्मकं किमपि प्रमाणमुपस्थापयितुं नालम पन। इत्थं चायं प्रश्नोऽद्यापि अनिर्णीतावस्थायां तदवस्थ एव वर्तते । अतो हरिभद्रमणीतग्रन्थस 3 Zeitschrift der Deutschen Morrenlànd. Gesllschaft, V. XL, P. 94. ४ पतद्विषयकः पत्रव्यवहार : जैन श्वेताम्बर कान्फरन्महरल्ड, जैन इतिहास साहित्य अंक, महावीर संवत् २४४१' एतन्नामक मामिकपत्र मद्वितः । ५ Bibliotheen Indien नाम्न्यां बीयपमियाटिकमाभायटद्विाराप्रकाशितग्रन्थमालायाम् । ६Jaina Logic, Chap. IIp 18. ७ “जैनशासन, दीवालीनो खास अंक, वीर सं. :४३८ " पृ० १३३। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 24