Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society
View full book text
________________
दिवार्यावर्तस्य पश्चिमदिक्प्रदेशेषु प्रयुज्यमानाभ्यो गीर्भ्यः शुद्धस्वरूपा कविभिराहता लब्धप्रकर्षा खल्वेका भाषाऽऽपभ्रंशाभिध. यैव ज्ञायते । साऽपभ्रंशभाषा तत्कालीन देश्यभाषाभ्यो भिन्नाऽऽसीत् । एषोऽभिप्रायः समधिगत सकलापभ्रंशसाहित्यनिदर्शनाद्, दाक्षिण्य. चिह्नराजशेखरादीनां कथनाद्, अपभ्रंशस्य राजस्थान गुर्जरत्रादिप्रदेश प्रवर्तमानदेश्यभाषाणां च व्याकरणशब्दसमूहादिविषये पारम्पर्यगतसाम्यदर्शनात्प्रमाणपदवीमारोहति । वि. सं. ८३५ वर्षे दाक्षिण्यचिह्नोऽष्टादशदेश्यभाषाऽतिरिक्तामपभ्रंश भाषामुपदर्शयति । तस्याभिप्राये संस्कृतं ' दुर्जनहृदयमिव विषमं ' प्राकृतं च ' सज्जनवचनमिव सुखसंगतं किं त्वपभ्रंशस्तु ताभ्यामपि शोभनतरः 'प्रणयकुपितप्रियप्रणयिनीसमुल्लापसदृशो मनोहरः । एवं गुर्जरत्रातिलकभूतं भिन्नमालं परितो विहरन् दाक्षिण्यचिह्नो suit परं भावमाविष्करोतीति न चित्रम् । अपि च स कुवलयमालाकथायां गुर्जरपथिकमुखादपभ्रंशदोहक मुपवाचयतीति सुसंग तमेव । विक्रमायदशमशताब्द्या आदिमे विभागे प्रवर्तमानो राजशेखरस्तदुक्तमित्युल्लिख्य काव्यमीमांसायां दशमाध्याये अपभ्रंशं प्रयुञ्जानान्देशान्निर्दिशति यथा,
,
१०
सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादान काश्च । तस्मिन्नेव ग्रन्थेऽन्यत्र च,
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठषम् । अपभ्रंशवदंशानि ते संस्कृतवचांस्यपि ॥ इति ।
११
अपरत्र च तस्मिन्नेव ग्रन्थे राजासनसमीपमपभ्रंशिनां क वीनां निवेशनस्थानं व्यवस्थापयिष्यन् राजशेखर उद्गिरति ' [ राजासनस्य च ] पश्चिमेनाप्रभ्रंशिनः कवय [ निविशेरन् ] ११२
८. अपभ्रंशपाठावली - टिप्पणी पत्र. ६६.
९. अ. पा. उद्धरण १४.
१० राजशेखर - काव्यमीमांसा । पत्र. १५. ( गायकवाड - प्राच्य ग्रंथमाला. १.)
११. राजशेखर - का. मी. पत्र ३४.
१२. राजशेखर - का. मी. पत्र. ५४-५५

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 386